पृष्ठम्:भामती.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा. ३ख. ४०]
[भामती]
[२७६]

नेाक्तदोषप्रसङ्ग इति पैौवपर्यपर्यालेोचनया प्रकरणानुरोधा द्रढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानगण्येन ज्ये तिः परं ब्रह्मा प्रतीयते । यत्तूक्तं मुमुक्षेारादित्यप्राप्तिरभि चितेति । नासावात्यन्तिकेो मेाशः, किं तु कार्यब्रह्मलेना कप्राप्तिः । न च क्रमम तयभिप्रायं खेन रूपेणाभिनिष्यद्य तइति वचनं नद्येतत्प्रकरणेतां ब्रह्म तत्त्वविदुषेो गयुत्क्रा न्ती स्तः । तथा च श्रति । ‘न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्त' इति । न च तद्दारेण क्रममुक्तिः । अर्चिरादिमार्गस्य हि कार्यब्रह्मलेोकप्रापकत्वं न तु ब्रह्म भूयत्तुभावे, जीवस्य तु निरुपाधिनित्यशङ्कबुद्दब्रह्मभा वसाक्षात्कारचेतुके मेोदशे कृतमर्चिरादिमार्गेण कार्यब्रह्म लेाकप्राप्त्या । अत्रापि ब्रह्मविदस्तदुपपत्तेः । तस्मात्र ज्ये तिरादित्यमुपसंपद्य संप्रसादस्य जीवस्य खेन रूपेण पार मार्थिकेन ब्रह्मणा ऽभिनिष्पत्तिराञ्जसीति श्रुतेरचापि केशाः। अपि च परं ज्येोतिः स उत्तमपुरुष इतीचेद्देवोपरिष्टादिश षणात्तेजसा व्यावत्र्यपरुषविषयत्वेनावस्थापनाउज्योतिष्पदस्य परमेव ब्रह्मा ज्येतिर्न तु तेज इति सिद्भम् ॥

अाकाशो ऽथन्तरत्वादिव्यपदेशात ॥ ४१ ॥

यद्यप्याकाशास्तलिङ्गादित्यत्र ब्रह्मलिङ्गदर्शनादाकाशः प रमात्मेति व्युत्पादितं, तथापि तद्ददत्र परमात्मलिङ्गदर्शना भावान्नामरूपनिर्वचणस्य भूताकाशेप्यवकाशदानेनेोपपत्तेरक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८१&oldid=140953" इत्यस्माद् प्रतिप्राप्तम्