पृष्ठम्:भामती.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र:१पा.३ख.२४]
[भामती]
[२३०]

इच्इ हि भूतभव्यमानं प्रति निरङ्कशमीशानत्वं प्रतीयते। प्राक् पृष्टं. चात्र ब्रह्म, अन्यचव धर्मादन्यत्राधर्मादित्या दिना । तदनन्तरस्य संदर्भस्य तत्प्रतिवचनतेोचितेति एतद् तदिति ब्रह्माभिधानं युक्तम् । तथा चाहुठमावतया यद्य पि जीवे ऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किं त्वङ्ग ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् । एवं निर डुशमीशानत्वं न संकोचयितव्यम् । न च ब्रह्मप्रश्नेोत्तरता हातव्या, तेन यथा तत्त्वमसीति विज्ञानात्मनस्त्वंपदार्थस्य तदिति परमात्मनेकत्वं (१) प्रतिपाद्यते, तथेचाप्यङ्गष्ठपरिमि तस्य विज्ञानात्मन ईशानश्रुत्वा ब्रह्मभावः प्रतिपाद्यतइति युक्तम् हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥

“सर्वगतस्यापि परब्रह्मणे हृदये ऽवस्थानमपेच्छे'ति जी वाभिप्रायम् । न चान्यः परमात्मन इच यच्छ्णमर्चतीति न जीवपरमेतद्वाक्यमित्यर्थः । “मनुष्यानेवे'ति । चैवर्णिकाने वेति । “अर्थित्वा”दिति श्रन्तःसंज्ञानां मेाक्षमाणानां ६ काम्येषु कर्मखधिकारं निषेधति । “शक्तत्वा”दिति । तिर्यग देवर्षीणामशक्तानामधिकार निवर्तयति । “उपनयनादिशा खाचे'ति । श्द्राणामनधिकारितां दर्शयति । “यदप्युक्तं प रिमाणेपदेशात्मृतेचेति । यद्येतत्परमात्मपरं किमिति ति


(१) परमात्मैकत्वम्-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३५&oldid=140856" इत्यस्माद् प्रतिप्राप्तम्