पृष्ठम्:भामती.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.१८]
[१८१]

सर्वाणि भूतान्यन्तरो यमयति' इति श्रुतिविरोधादनुपपत्ते वेगी तु यद्यपि लेोकभूतवशितया सर्वान् खेोकान् सर्वा णि च भूतानि नियन्तुमर्चति तचतचानेकविधदेचेन्द्रियादि निर्माणेन स एकधा भवति विधा भवतीत्यादिश्रुतिभ्यस्त थापि जगापारवर्ज प्रकरणादिति वच्यमाणेन न्यायेन वि कारविषये विद्यासिद्भानां व्यापाराभावात्सेपि नान्तर्यामी । तस्मात्पारिशेष्याज्जीव एव चेतनेो देचेन्द्रियादिमान् द्रष्ट त्वादिसंपन्नः खयमदृश्यादिः खात्मनि वृत्तिविरोधादम्ष्टत देहनाशो ऽप्यनाशात् । अन्यथा ऽमुक्षिकफलेोपभेोगाभावेन छतविप्रणाशाछताभ्यागमप्रसङ्गात् । य आत्मनि तिष्ठन्नि ति चाभेदे ऽपि कथं चिङ्गेदेपचारात् स भगवः कस्मिन्प्र तिष्ठितः खे महिनीतिवत् । यमात्मा न वेदेति च खा त्मनेि वृत्तिविरोधाभिप्रायम् । यस्यात्मा शरीरमित्यादि च सर्वे खे महिनीतिवद्येोजनीयं, यदि पुनरात्मनेपि निय तुरन्या नियन्ता भवद् वदता वा ततस्तस्याप्यन्य इत्य नवस्था स्यात् । सर्वलेोकभूतनियन्वत्वं च जीवस्यादृष्टद्वा रा । तदुपार्जितेौ चि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवेो नियच्छति । एकवचनं च जात्यभिप्रायम् । तसा जीवात्मैवान्तर्यामी, न परमात्मेति । एवं प्राझे ऽभिधीयते ।

देचेन्द्रियादिनियमे नास्य देचेन्द्रियान्तरम् ।
तत्कर्मपार्जितं तचेत्तदविद्यार्जितं जगत् ॥

श्रुतिस्मृतीतिदासपुराणेषु तावद्च भवतः सर्वशस्य सर्व भन्ने परमेश्वरख्य जगद्योनित्वमवगम्यते । न तत्पृथग्जन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८८&oldid=138831" इत्यस्माद् प्रतिप्राप्तम्