पृष्ठम्:भामती.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.१५]
[१७९]


स्, चन्द्रमसेो विद्युतं, तत्र स्थितानेतान् पुरुषः कथिब्रह लेोकादवतीर्यामानवे ऽमानव्यां खष्टै भवेो ब्रह्मखेोकभव इति यावत्, स तादृशाः पुरुष एतान् सत्यखेोकस्थं कायै ब्रह्म गमयति, स एष देवपथेो देवैरर्चिरादिभिर्नवभिरुप लशित इति देवपथः, स एव ब्रह्मणा गन्तव्येनापलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यंखेकस्थ ब्र हा इम मानवं मनेः सर्गे किं भूतमावतें जन्मजरामरण पैौनःपुन्यमावृतिस्तत्वात ऽवर्ते मानवे खेोकस्तं नावर्त न्ते । तथा च मतिः । ‘ब्रह्मणा सच ते सर्वे संप्राप्त प्रतिसंवरे ।
परस्यान्ते ठतात्मानः प्रविशन्ति (१) परं पदम् ॥

श्रतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥

इत्यपि ह व्याख्यातम् ॥

अनवस्थितेरसंभवाच नेतरः ॥ १७ ॥

य एषेोक्तीति नित्यवत् श्रुतमनित्ये छायायुरुषे नावक ल्पते । कल्पनागैौरवं चाझिन् पले प्रसज्यतइत्याच । “न चेोपासनाकालुइति । “तथा विज्ञानात्मनेपो'ति । ि वि शानात्मने हि न प्रदेशे उपासना ऽन्यच दृष्टचरी, ब्रा


(१) आविशन्ति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८६&oldid=138829" इत्यस्माद् प्रतिप्राप्तम्