पृष्ठम्:भामती.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.१.ख.१५]
[भामती]
[१७८]

कालेनाजगाम, आगतव वीच्यापकेोशलमुवाच, ब्रह्मविदइव ते सेोग्य (१) मुखं प्रसवं भाति, केो ऽनु स्वामनुशासेति उपकेशिखस्तु हीणे भीतश्च केो नु मामनुशिष्याद् भगवन् प्रेषिते त्वयीत्यापाततेोपज्ञाय (२) निर्बध्यमानेन यथावदी नामनुशासनमवोचत्, तदुपश्रुत्य चाचार्यः सुचिरं तिष्ठउप केोशले समुपजातड्याचद्दद्यः प्रत्युवाच, सेोग्य किल तु भधमयेो न ब्रह्म साकल्येनावाचन्, तदच तुभ्यं साकख्ये मं वच्छामि, यदननुभवमाचात्म्याद्य या पुष्करपलाशश्रापे न ख्रिष्यन्तएवमेवंविदि पापं कर्म न ख्रिष्यतइति, एवमुक्त वत्याचार्यआक्षेपकोशलः, ब्रवीतु मे भगवानिति, तस्रौ चेो वाचाचार्यर्चिरादिकां गतिं वतुमना, यदुक्तमग्रिभिः प्राणे ब्रह्म कं ब्रह्म खं ब्रह्नोति तत्पूरणाय (३) य इषेोचणि पुः रुषे दृश्झते इत्यादि । एतदुक्तं भवति । श्राचार्येण ये यत् सुखं ब्रह्माशिस्थानं संयद्दामं वामनोभामनीत्येवंगुणक प्राणसहितमुपासते ते सर्वे ऽपचतपामाने ऽन्यत्कर्म कुर्वन्तु भा वा कार्यु, अर्चिषमर्चिरभिमानिों देवतामभिसंभवन्ति प्रतिपद्यन्ते, अर्चिषेो ऽचरइर्देवताम् श्रज्ञ, आपूर्यमाणपक्षम् शूकपशदेवताम्, ततः षण्मासान् येषु मासेषुत्तरां दिशमेति सविता, ते षण्मासा उत्तरायणं, तद्देवतां प्रतिपद्यन्ते, तेभ्ये मासेभ्यः संवत्सरदेवताम्, तत आदित्यम्, आदित्याचन्द्रम


(१) ‘सोम्य' इति २ | 3 । ४ नास्ति ।

(२) अपज्ञायेत्यस्यापहुत्येति विवरणं कल्पतरौ । ।

(३) तत्परिपूरणाय -पा० ३ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८५&oldid=138828" इत्यस्माद् प्रतिप्राप्तम्