पृष्ठम्:भामती.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा. २च्. ११]
[१६९]

बुद्दिजीवा'विति । सिद्दान्ते प्रयोजनमाच । “श्रय जीवप रमात्माना"विति । औत्सर्गिकस्य मुख्यताबलात् पूर्वस्-ि द्वान्तपक्षासंभवेन पक्षान्तर करूपयिष्यतइति मन्वानः सं पूयमाक्षिपति । “श्रवाच” । श्राशेति । फटतं सत्य मवश्यंभावीति यावत् । समाधत्ते । “अत्रेोच्यत”इति । श्रा ध्यात्मिकाधिकारादन्यैौ तावत्यातारावशक्यैौ कल्पयितुम् । तदिच् बुद्धेरचैतन्येन परमात्मनश्च भेतृत्वनिषेधेन जीवा त्मैवैकः पाता परिशिष्यतइति सृष्टीरुपद्धातीतिवद्दिवच नानुरोधादपिबत्संखष्टताँ खार्थस्य पिबच्छब्दे लक्षयन् खा र्थमजचन्नितरेतरयुक्तपिबदपिबत्परेरा भवतीत्यर्थः । अस्तु वा मुख्य एव, तथापि न दोष इत्याच । “यद्ये'ति । खात न्त्र्यलक्षणं हि कर्तृत्वं तच पातुरिव पाययितुरण्यस्तीति सेो पि क्रतौ । अत एव चाज्ञः । ‘यः कारयति स करेत्ये वेति । एवं करणस्यापि खातन्त्र्यविवक्षया कथं चित्का त्व, यथा काष्ठानि पचन्तीति । तस्मान्मुख्यत्वे ऽप्यविरोध इति । तदेवं संशयं समाधाय पूर्वपक्तं गृह्णाति। “बुद्दिश्

नियताधारता बुद्धिजीवसंभविनो नहि । खेोशात्कल्पयितुं युक्ता सर्वगे परमात्मनि ॥

न च पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिक युक्तं, स ति मुख्यार्थत्वे लाक्षणिकार्यवायेगात् । बुद्धिजीवयेव गु हाप्रवेशेपपत्तेः । अपि च तुकृतस्य लेोक इति तुकृत खेोकव्यवस्थानेन कर्मगेोचरानतिक्रम उक्तः । बुद्भिजीवैौ च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७६&oldid=137055" इत्यस्माद् प्रतिप्राप्तम्