पृष्ठम्:भामती.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा.१ख.१२]
[भामती]
[१३४]

थेोत्तमप्रकाशः सविता दिङ्कमण्डलमैकरूपेणैव प्रकाशेनापूर यन्नपि वर्षासु निकृष्टप्रकाशाइव शरदि तु प्रकृष्टप्रकाशइव प्रथते, तथेदमपीति । “अपेक्षितेोपाधिसंबन्ध"मुपास्यत्वेन ' “निरस्तेोपाधिसंबन्ध” ज्ञेयत्वेनेति ॥

अानन्दमयो ऽभ्यासात ॥ १२ ॥

तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति । तैत्ति रीयके ऽन्नमय'मित्यादि ।

गाणप्रवाइपाताप युज्यत मुख्यमोक्षणम् ।
मुख्यत्वे द्वभयेोस्तुन्ये प्रायदृष्टिर्विशेषिका ॥

श्रानन्दमय इति चि विकारे प्राचये च मयटस्तुख्यं म ख्यार्थत्वमिति विकाराथर्यान्नमयादिपदप्रायपाठादानन्दमयप दमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु वि कारार्थत्वायेोगात् खार्थिको मयडिति युक्तम् । प्राणाद्यु पाध्यवच्छिन्ने हात्मा भवति प्राणादिविकारे घटाकाश मिव घटविकारः । न च सत्वर्थे खार्थिकत्वमुचितम् ।

चतुष्केशान्तरत्वे तु (१) न सर्वान्तरतेोच्यते (२) ।
प्रियादिभागी शारीरो जीवो न ब्रह्म युज्यते ॥

न च सर्वान्तरतया ब्रहवानन्दमयं न जीव इति साँ प्रतम् । नद्दीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते ऽपि त्वन्नमयदिकोश्चतुष्टयान्तरतामानन्दमयकोशस्य । न चा स्मादन्यस्यान्तरस्याश्रवणाद्यमेव सर्वान्तर इति युक्तम् ।


(१) न्तरत्वेन-पा० १ । ४ ।

(२) तोचिता-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४१&oldid=136715" इत्यस्माद् प्रतिप्राप्तम्