पृष्ठम्:भामती.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा. १ रु.४]
[१०९]

भावार्थानबन्धतया द्रव्यगणावविषयावपि विधीयेते । भावा थे हि कारकव्यापारमाबतया ऽवशिष्टः कारकविशेषेण द्रव्यादिना विशेष्यतति द्रव्यादिस्तदनुबन्धः । तथा च भावार्थे विधीयमाने स एव सानुबन्धेो विधीयतइति द्र व्यगुणावविषयावपि तदनुबन्धतया विहितैौ भवतः । एवं च । भावार्थप्रणालिकया द्रव्यादिसङ्कान्ता विधिर्गेरवादु बिभ्यत् खविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्र व्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः । एतेन यदाये ऽष्टाकपाले भवतीत्यच संबन्धविषये विधिरिति परास्तम् । ननु न भवत्यथे विधेयः । सिद्धे भवितरि ल ब्धरूपस्य भवनं प्रत्यकर्तृत्वात् । न खलु गगनं भवति । नाप्यसिद्धे, ऽसिद्धस्यानियेोज्यत्वात् । गगनकुसुमवत् । तस्मा दु भवनेन प्रयेोज्यव्यापारेणाशिप्तः प्रयेोजकस्य भावयितु व्यपारे विधेयः । स च व्यापारो भावना कृतिः प्रयत्र इति । निर्विषयश्वासावशा कयप्रतिपत्तिरतेो विषयापेक्षायामा गेयशब्देशपस्थापिते द्रव्यदेवतासंबन्ध एवास्य विषयः । न मु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं संबन्धं गे चरयेत् । नचि घटं कुर्वित्यत्रापि साशान्नामार्थ घटं पुं रुषप्रयत्रेो गेोचरयत्यपि तु दण्डादि चखादिना व्यापारय ति । तस्माद् घटार्थी छतिं व्यापारविषयामेव प्रतिपद्यत,


(१) न तु रूपतेो घटविषयाम्, उद्देश्यतया त्वस्याम

(१) पुरुषः प्रतिपद्यते-पा० २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११६&oldid=134961" इत्यस्माद् प्रतिप्राप्तम्