पृष्ठम्:भामती.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[स्त्र.१.पा.१.ख.४]
[भामती]
[९६]

नित्यूशुद्धमेव ब्रह्म । अभ्युपेत्य त्व िक्रियासंख्कार्यत्वं, दूष्यते । क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यादु, य था घर्षणमिष्टकाचूर्णसंयेोगविभागप्रचये निरन्तर श्रादर्श न तावद् ब्रह्मधर्मः कि या । तस्याः खाश्रयविकारहेतुत्वेन ब्रह्मणा नित्यत्वव्याघा तात् । अन्याश्रया तु कथमन्यस्येशपकरोति, अतिप्रसङ्गात् । नहि दर्पणे निघृष्यमाणे मणिर्विशङ्केो दृष्टः । “तचानिष्ट”. मिति । तदा बाधनं परामृशति । अत्र व्यभिचारं चेद यति । “ननु देचाश्रयये'ति । परिहरति । “न, देहसंच तस्ये'ति । अनाद्यनिर्वच्घाविद्यापधानमेव ब्रह्मणे (१) जीव इति च क्षेत्रज्ञ इति चाचशते । स च स्थूलखच्मशरीरेन्द्रि यादिसंचतस्तत्संघातमध्यपतितस्तदभेदेनाचमितिप्रत्ययविषयी भूते ऽतः शरीरादिसंस्कारः शरीरादिधर्मप्यात्मनेो भव ति, तदभेदाध्यवसायात् । यथा ऽङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते । तेनात्रापि यदाश्रिता क्रिया सां व्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः । तत्त्वतस्तु न क्रिया न संस्कार इति । सनि दर्शनं तु शेषमध्यासभाष्यएव कृतव्याख्यानमिति नच व्या ख्यातम् । “तयेोरन्यः पिप्पल'मिति । अन्ये जीवात्मा, पि प्यलं कर्मफलम् । “अनझन्नन्य” इति । परमात्मा । संचत स्यैव भेोत्कृत्वमाच्छु मन्चवर्णः । “आत्मेन्द्रियेति । अनु पतिशुद्धखभावब्रह्मप्रदर्शनपरै मन्त्रैौ पठति । “एको देव' अविगलितम्, अविनाशीति यावत् । उपसंचरति । “तस्मा',


(१) ब्रह्म-पा० २ | 3 |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०३&oldid=134795" इत्यस्माद् प्रतिप्राप्तम्