पृष्ठम्:भामती.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा. १ख.४]
[९५]

रास्फालनसमुलस्त्फे नपुञ्जस्तबकतया विछतेो, मध्ये तु प्रशा न्तसकलकलेलेपसगः खस्थः स्थिरतया ऽविकृतस्तस्य म ध्यमविछतं पैौतिकः पेतेन प्रान्नेति । जीवस्तु ब्रहवेति किं केन प्राप्यतां, भेदाश्रयत्वात् प्राप्तरित्यर्थ । अथ जीवेो ब्र ह्मणे भिन्नस्तथापि न तेन ब्रह्माण्यते, ब्रह्मणे विभुत्वेन नत्यप्राप्तत्वादित्याच् । “खरूपव्यतिरिक्तत्वेपी”ति । संस्का र्मतामपाकरोति । “नापि संस्कार्य” इति । इयो छि | खार्यता, गुणाधानेन वा यथा बीजपूरकुसुमस्य लाक्षा रसावसेकखेन हि तत् कुसुमं संस्कृतं लाशासवर्णे फलं प्रखते, दोषापनयेन वा यथा मलिनमादर्शतलं निघष्टमिष्ट काचूर्णेनेङ्गासितभाखरत्वं संस्कृतं भवति । तत्र न ता वद् ब्रह्मणि गुणाधानं संभवति । गुणेो हि ब्रह्मणः ख भावेो वा भिन्नेो वा ।. खभावयेत् कथमाधयस्तस्य नित्य त्वात् । भिन्नत्वे तु कार्यत्वेन मेोक्षस्यानित्यत्वप्रसङ्गः । न च भेदे धर्मधर्मिभावेो गवाश्ववत् । भेदाभेदश्च व्युदखेो वि रोधात् । तदनेनाभिसंधिनेोक्तम् “अनाधेयातिशयब्रह्मखरू पत्वान्माशस्य” । द्वितीयं परुशमपक्षिपति । “नापि देषाप नयने”ति । अश्शुद्धिः सती दर्पणे निवर्तते, न तु ब्रह्म एयस्तो निवर्तनीया, नित्यनिवृत्तत्वादित्यर्थः । शङ्कते । “खा- तमधर्म एवे'ति । ब्रह्मखभाव एव मेोक्षेो ऽनाद्यविद्यामला वृतउपासनादिक्रियया ऽऽत्मनि संस्क्रियमाणे ऽभिव्यज्यते न तु क्रियते । एतदुक्तं भवति । िनत्यूहत्वमात्मनेो ऽस्-ि ढुं, संसारावस्थायामविद्यामलिनत्वादिति । शङ्कां निरा करोति । '“न” । कुतः । “क्रियाश्रयत्वानपपत्तेः” । ना विद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनिर्वचनीयेत्युक्त, तेन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०२&oldid=134794" इत्यस्माद् प्रतिप्राप्तम्