पृष्ठम्:भामती.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-१ पा.१ख.१]
[भामती]
[६०]

चेन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमा णान्तरं ब्रह्मणि प्रक्रमते । तस्मात्प्रसिद्धस्य ज्ञातुं शक्य स्याप्यजिज्ञासनादु अप्रसिद्दस्येच्छाया अविषयत्वाद् अ शाकयज्ञानत्वाश्च न ब्रह्म जिज्ञास्यमित्याक्षेपः । परिहरति । “उच्यते । अस्ति तावद्दत्स्र नित्यश्रद्धमुक्तखभावम्” । अ यमर्थः । प्रागपि ब्रह्ममीमांसाया अधीतवेदस्य निगमनि रुक्तव्याकरणादिपरिशीलनविदितपद्तदर्थसंबन्धस्य सदेव सेोग्येदमग्रश्रासीदित्युपक्रमात् तत्त्वमसीत्यन्तात् संदर्भान्नि त्यत्वाद्युपेतब्रह्मखरूपावगमस्तावदापाततेो विचाराद्दिना ऽ प्यस्ति । अत्र च ब्रह्मत्यादिनावगम्येन तद्विषयमवगमं ख शयति । तदस्तित्वस्य सति विमशे विचारात्प्रागनिर्णयान् । नियेति शयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देचा द्युपाधिकमपि दुःखमपाकरोति । बुद्धेत्यपराधीनप्रकाशमा नन्दात्मानं (१) दर्शयति । श्रानन्दप्रकाशयोरभेदात् । स्या देच्छाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयेोगादित्यत उक्त 'मुक्तेति । सदैव मुक्तः सर्देव केवलेो ऽनाद्यविद्यावशात्तु भ्रान्त्या तथा ऽवभास्तइत्यर्थः । तद्देवमनेौपाधिकं ब्रह्मणे रूपं दर्शयित्वा ऽविद्येोपाधिकं रूपमा “सर्वज्ञ सर्वशक्तिसमन्चि तम्’ । तदनेन जगत्कारणत्वमस्य दर्शित, शक्तिज्ञानभा वाभावानुविधानात् कारणत्वभावाभावये [ः । कुतः पुनरेवंभू तब्रह्मखरूपावगतिरित्यत श्राच्छु । “ब्रह्मशब्दस्य ही'सि । न केवखं सदेव सेोग्येदमित्यादीनां वाक्यानां पर्यंखेाचनया (२)


(१) प्रकाशमानानन्दात्मतां-पा० १ | 3 | ४ ॥

(१) वाक्यानां पौर्षपर्यालोचनया-पा० । । ३ ।४।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७&oldid=134715" इत्यस्माद् प्रतिप्राप्तम्