पृष्ठम्:भामती.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा.१ ख.१]
[५५]

इनं मुख्यासंभवे(१) जघन्यवृत्तिामापादयति । यथाज्ञः प्रै-

'श्राभूतसंखवं स्थानममृतत्वं हि भाव्यते' इति ।

श्रव च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः । स च येोग्यत्वात्तद्यथेच कर्मचित’ इत्यादिरत इति सर्वनाम्ना प राग्दृश्य चेतुपञ्चम्या निर्दिश्यते । स्यादेतत् । यथा खर्गादेः छतकस्य सुखस्य दुखानुषङ्गस्तथा ब्रह्मणेपीत्यत आ च । “तथा ब्रह्मविशानादपो "ति । तेनायमथः । अतः खग दीनां शयिताप्रतिपादकाद् ब्रह्मज्ञानस्य च परमपुरुषार्थ ताप्रतिपादकादागमाद् यथोक्तसाधनसंपत् ततश्च जिज्ञासे ति(२) सिद्धम् । ब्रह्मजिज्ञामापदव्याख्यानमाच् । बह्मण'दू- ति । षष्ठोसमासप्रदर्शनेन प्राचां वृत्तिकृतां बच्ह्मणे जिज्ञासा बह्मजिज्ञासेति चतुर्थीसमासः परास्ते वेदितव्यः। तादथ्र्य समासे प्रकृतिविकृतिग्रहणं कर्तव्यमिति कात्यायनीयवचने न यूपदार्वादिष्वेव प्रकृतिविकारभूतेषु चतुर्थीसमासनियमात् श्रप्रकृतिविकारतत्येव मार्दै तन्निषेधात् । अश्वघासाद्य षष्ठीसमासा भविष्यन्तीत्यश्वघासादिषु षष्ठीसमासप्रतिविधा नात्। षष्ठीसमासेपि च बह्मणे वास्तवप्राधान्येपपत्तेरिति । स्यादेतत् । ब्रह्मणे जिज्ञासेल्युते तचानेकार्थत्वाद् ब्रह्मश ब्दस्य संशयः, कस्य ब्रह्मणा जिज्ञासेति । श्रति ब्रह्मश ब्रेो विप्रत्वजातै, यथा ब्रह्मच्छत्येति, अति च वेदे, यथा ब्रोज्झमिति, श्रति च परमात्मनि, यथा ब्रह्मा वेद ब्र छत्रैव भवतीति, तमिमं संशयमपाकरोति । “ब्रह्म च वक्ह्य


(१) मपाम सोमेत्यादिवचनस्य मुस्याभसंभवे-पा० 3 । ४ ।

(२) ब्रह्मजिज्ञासेनि-पा० २ | 3 । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२&oldid=134084" इत्यस्माद् प्रतिप्राप्तम्