पृष्ठम्:भामती.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४० ]

जिशासेोपपत्तेः” । इदमचाकूतम् । ब्रोपासनया भावना
पराभिधानया कर्माण्यपेच्यन्तइत्युक्त, तत्र ब्रूमः । क पुन
रस्याः कर्मापेक्षा, किं कार्ये, यथा ऽयादीनां परमापूर्वे
चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा, खरूपे वा.
यथा तेषामेव हिरवक्तपुरोडाशादिद्रव्याग्देिवताद्यपेक्षा । न
तावत्कार्ये । तस्य विकल्पास्च्हत्वात् । तथाहि । बृहोपास
स्याद्, यथा संयवनस्य पिण्डः । विकाये वा, यथा ऽव
घातस्य व्रीहयः
दयः । प्राण्या वा, यथा दाचनस्य पयः । न तावदुत्पाद्यः ।
न खलु घटादिसाक्षात्कारव जडखभावेभ्ये घटादिभ्यो
भिन्न इन्द्रियाद्याधेये बह्मसाक्षात्कारो भावनाधेयः संभवति ।
नित्यतयोत्पाद्यत्वानुपपत्तेः । तते भिन्नस्य वा भावनाधेयस्य
साक्षात्कारस्य प्रतिभाप्रत्ययवत्संशयाक्रान्ततया प्रामाण्याये
गान । तद्विधस्य तत्साममोकस्यैव बहुखं व्यभिचारोपल
डधेः । न खल्वनुमानविबुई वन् िभावयतः शीतातुरस्य
शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानल
साक्षात्कारः प्रमाणान्तरेण संवाद्यते । विसंवादस्य बङ्ग
लमुपलम्भात्, तस्मात्प्रामाणिकसाक्षात्कारलक्षणकार्याभावा
न्नेोपासनाया उत्पाद्ये कर्मापेक्षा। न च कूटखनित्यस्य सर्व
व्यापिनेा ब्राह्मण उपासनातेो विकारसंस्कारप्राप्तयः संभवन्ति ।
स्यादेतत् । मा भूद्वह्मसाक्षात्कार उत्पाद्यादिरुप उपा
सनायाः, संस्कार्यस्वनिर्वचनीयानाद्यविद्याद्दयपिधानापनयनेन
भविष्यसि, प्रतिीरापिहिता नर्तकीव प्रतिसोरापनयद्दारा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७&oldid=112698" इत्यस्माद् प्रतिप्राप्तम्