पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । पञ्चमोऽङ्गा --- घतनुषु विभवेषु ज्ञातयः संक्ति नाम राज्ञा ॥ श्राश्य एतेन कार्यानुशासनपरिश्रान्ताः पुनर्नवीकृताः राजा । [सस्मित्] ननु क्रियतामासन्झयिह । : : । [उभावुपविष्टौ परिर्जनश्च यथा स्थानं स्थितः] [नेपये वीणाशब्दः] विदूषकः ॥ [क दवा] (३) भो वयस्स सङ्गीदसालन्तरे कां द हि। तालश्रसुद्धार वीणा सरसंज्ञो सुणीश्रदि। जाणे तत्य भोदी वा परिचयं करेदिति । राज्ञा ॥ तुष्णीं भव यावदाकर्पयामि । । कचुकी ॥ [विलोकय] श्रये अन्यासक्तचित्तो देवः तदवसरं प्रति पालनयामि ।' [इत्येकाते स्थितः] (३) श्रणिाश्रमङल्लोरुभावुश्रो तह परिचुम्बिंधंघूत्रमंञ्जरी । (१)” गोवृन्दारकः इतेि भणितस्य ऋषभस्य परिश्रमः नश्यति मात्रनिवृत्तो मधुकर विस्मरिष्यसि ननुकथं Digitized by