पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • शकुन्तला। प्रथमोऽङ्कः -

यत्ता यतः तस्ततः प्रेरिता वामलोचना विवर्तितभूरियमय शिक्षते • भयादकम्प पि हि दृष्टिविभ्रमं ॥ . अपिच [सासूपमिव] चलाथाङ्गां दृष्टिं स्पृशसेि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृटुकीतिकचरः । करं व्याधुन्वत्याः पिवसि रतिसर्वस्वमधरं वयं तत्वान्वेषान्मधुकर कृतास्वं खलु कृती । शकुन्तला ॥ (१) हल्ला परिक्ताश्रध में इमिणा डुमङश्ररेरणा अहि उभे ॥ [सस्मितं] (३) का श्र परिक्ताणे त्थ दाव दुस्सतं सुमर जदो राम्ररकिचदारं तबोवणादं । राज्ञा ॥ श्रवसरः खल्वयमात्मानं दर्शयितुं न भेतव्यं [इत्यर्डोते ऽपवार्य] एवं राब्राकृमस्मीति परिज्ञानं भवति भवतिथिसमाचारमव लम्बिष्ये । शकुन्तला। (३) एा एसी दुव्विणिदो विरमदि ता अष्टो गमिस्तं (१) सख्यौ परित्रायां मां अनेन. दुष्ठमधुकरेरणा श्रभिभूयमानां (२) के श्रावां परित्राणे अत्र तावत् दुष्मतं स्मर यतो राजरक्षिताणि त पोवनानि। (३)न रुष दुर्विनीतो विरमति तस्मादन्यतो गमिष्यामि । Digitized by Google