पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ राजा---(ऽपविश्य लेख सोपचारं गृहीत्वा वाचयतेि ) स्वस्ति । यज्ञ शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमन्निमित्रं खेहा त्वरिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसैौ राजयज्ञदीक्षितेन भया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्तनियमो निरर्गलतुरैगो विसृष्टः, स सिन्धौक्षिणरोधसेि चरश्धानीकेन यव नेन प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः । (देवी विषादं नाटयति ) राजा- कथमीदृशं संवृत्तम् । (शेषं पुनर्वाचयति ) ततः परान्पराजित्य वसुमित्रेण धन्विना । प्रसह्य हेियमाणो मे वाजिराजो निवर्तितः ॥ १५ ॥ देवी-ईमिणा आससिदं मे हिअअं । राजा---(शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सरिपुत्रेणेव प्रत्याहृताश्धो यक्ष्ये । तद्विदानीमकालीनं वेिगतरौषचेतसा भवता वधूजनेन सह यज्ञसेवनाथागन्तव्यमिति । राजा-अनुगृहीतोऽस्मि । परित्राजिकां-दिष्टा पुत्रविजयेन दम्पती वर्तते । भन्नसि वीरपतीनां श्लाघ्थानां स्थापिता धुरि । वीरसूरिति शब्दोऽयं तनयात्वामुपस्थितः ॥ १६ ॥ देवी-भैअवदि, परितुट्ट ि। जं पिदरं अणुजादो मे वच्छओ राजा-मैौदूल्य, ननु कलभेन यूथपतिरनुकृतः । १. अनेनाश्वस्तं मे हृदयम् । २. भगवति, परितुष्टासि । थत्पितरमनुजादो मे वत्सकः । धज्ञेो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च श्रुतावश्वमेधप्रकरणे'शतेन राजपुत्रैः सह'इति॥ततः परानेित्यादि । स्पष्टोऽर्थः। अनेनाश्वस्तं मे हृदयम् । भत्रसीलयादि । स्पष्टोऽर्थः । भगवति,परितुष्टामि ।