पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___ _ विरचितपदै बीरीत्या सुरोपमसूरिभि तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं परिघुगुरुभिर्दोर्भिर्विष्णोः प्रसह्य च रुक्मिणीम् ॥ २ ॥ प्रतीहारी-एसो जङअसद्दसूइदम्पत्थाणो भट्टा इदो एव आल च्छदि । अहं वेि दाब इमस्स पमुद्दादो लोआो ओोसरिअ खम्भ न्तरिदा होमि । (इत्येकान्ते स्थिता ) (प्रविश्य सवयस्यः ।) कान्तां विचिन्त्य सुलभेतरसंयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च । धाराभिरातप इवाभिहतं सरोजै दुःखायते मम मनः सुखमश्रुते च ॥ ३ ॥ विदूषकः-जैह अहं पेक्खामि । एकन्तसुहेिदो भवं हवेिस्सदि। विदूषकः--ॐअज्ज केिल देवीए एवं पण्डितकौशिकी भणिदा । १. एष जयशब्दसूचितप्रस्थानो भर्तत एवागच्छति । अहमपि ताच दस्य प्रमुखाछोकादपसृत्य स्तम्भान्तरिता भवामि । २. यथा पश्यामि । एकान्तसुखितो भवान्भविष्यति । ३. अद्य किल देव्यैव पण्डितकौशिकी भणेिता । भगवति, यत् ग्रसा धनग्वै वहसि, तद्दर्शय मालविकाथाः शरीरे विवाहनैपथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् । समासः ।‘समासेनऊपूर्वेक्त्वो ल्थ ’ । शेषं स्पष्टम् ॥ एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छतेि ! अहमपि तावदस्य प्रमुखाछोकांदपमृत्य स्तम्भान्तरिता भवामि । कान्तां विचिन्त्येत्यादि । सुलमेतरसंप्रयोगामसुलभसमागमाम् । दुःखायते ‘सुखादिभ्यः कर्तृवेदनायाम्'इति क्यच । अत्र मालविकारूपबीजानुसैधानात्संधेिन मवति यथाह पश्यामि एकान्तसुखितो भवान्भविष्यति ।