पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ मालविकाग्निमित्रे मालविका-हँला, देविं चिन्तिअ वेवदि मे हिअअं । । जाणे अदो वरं किं वा अणुहविदवं हवेिस्सदिति । (नेपथ्ये) अचरिअं अचरिअं । अपुण्णे एव पञ्चरते दोहलस्स मुउलेहिँ संणद्वौ तवणी आसोओ । जाव देवीए णिवेदेमेि । (उभे श्रुत्वा प्रहृष्ट ) बकुलावलेिका—आससिदु सही । सचप्पइण्णा देवी । मालविका—तेणें हि पमद्वणपालिआए पुट्टदो होमि । बकुलावलिका-तैह । (इति निष्क्रान्ते ) इतेि चतुर्थोऽङ्कः । १. सखि, देवीं चिन्तयित्वा वेपते मे हृदयम् । न जानेऽतः पर किं वानुभवितव्यं भविष्यतीतेि । २. आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्ध तपनीयाशोकः । यावद्देव्यै निवेदयामि । ३. आश्वसितु सखी ! सत्यप्रतिज्ञा देवी । ४. तेन हि भूमद्वनपालिकायाः पृष्ठतो भवाकः । स्खया खपक्षः । अहमिति शेषः । सखि, देवीं विन्तयेिला वेपते मे हृदयम् : न जानेऽतः परं किं वाजुभवितव्यं भविष्यतीति । आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहृदस्य मुकुलैः संनद्धस्तपनीयाशोकः ! याद्देव्यै निवेदयामि ! आश्वसितु सर्खी ॥ सत्यप्रतिज्ञा देवी ! अत्र देव्यशुप्रहरूपकार्थसंग्रहणादादानं नाम संध्यङ्गमुचैकं भवति । तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः ॥ तथा। इदं मालविकाकृतमुद्यानपालिकानुसरणमुत्तराङ्कोपयुक्तलाद्विन्दुरियनुसंधेयम् इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्-ि चतुर्थोऽङ्कः ॥