पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । इरावती-अहो णवणीदकप्पहिअओो अज्जउत्तो । मालविका—बैउलावलिए, एहि । अणुचिद्विदं अत्तणो णि ओोॐ देवीए णिवेदेह्म । बकुलावलिका-विण्णैवेहेि भट्टारं विसजेहिति । राजा-भद्रे, यास्यसि । मम तावदुत्पन्नावसरमार्थत्वं श्रूयताम् । बकुलावलिका- अवहिदा सुणाहि । अक्षणवेदु भट्टा । धृतिपुष्पमयमपि जनो बध्नातेि न तादृशं चिरात्प्रभृति । स्पर्शमृतेन पूरय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥ इरावती-(सहसोपसृत्य ।) रेहि पूरेहि । असोओी कुसुमं ण दंसेदि । अअं उण पुप्फदि एव । (सर्वे इरावतीं दृश्ा संभ्रान्ताः ) राजा–(अपवार्थ ) वयस्य, का प्रतिपतिरत्र । विदूषकः--किं अण्णं । जङ्घाबलं एव । १. अहो नबनीतकल्पहृदय आर्यपुत्रः । २. बकुलावलिके, एहि । अनुष्टितमात्मनो नियोगं देव्यै निबेद्यावः । ३. विज्ञापय भर्तारं विसर्जयेति । ४. अवहिता श्रृणु । आज्ञापयतु भर्ता । ५. पूरय पूरय । अशोकः कुसुमै न दर्शयति । अयं पुनः पुष्यत्येव । ६. क्रिमृन्यत् । जङ्घाबलमेव । स्पष्टोऽर्थः । अञ् प्रसक्तया संग्रहो जाम् संध्यङ्गभुक्तं भवतेि ॥ अहो नवनीतकल्प हृदय आर्यपुत्रः । बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवे दयावः ॥ विज्ञापय भर्तारं विसर्जयेति । अबहिता शूणु ! आज्ञापयतु भर्ती ॥ धृतिपुष्पेति । स्पष्टोऽर्थः । पूरय पूरथ । अशोकः कुसुमं च दर्शयति । अयं पुनः पुष्प्यत्येव । अत्र संरब्धवचनात्तोटकं दान् संध्यङ्गमुक्तं भवति । वयस्येत्या दि ! का प्रतिपतिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानर्थ लाद्वेगो नाम संध्यङ्गमुक्तं भवति । किमन्यत् । जङ्काबलमेव । बकुलावलेिकै,