भृगुसंहिता/दशमोऽध्यायः

विकिस्रोतः तः
← नवमोऽध्यायः भृगुसंहिता
दशमोऽध्यायः
[[लेखकः :|]]
एकादशोऽध्यायः →

अथ दशमोऽध्यायः.
अङ्कुरार्पणम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणां ।
देवदेवस्य विष्णोर्तु विधिना चांकुरार्पणं ।। १०.१ ।।

नवमे सप्तमेवापि पञ्चमे वात्षहेऽथ वा ।
आलयाभिमुखे वापि ऐशान्ये चोत्तरेऽपि वा ।। १०.२ ।।

रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकं ।
वैश्यानां मुनिहस्तन्तु शूद्राणां पञ्चहस्तकं ।। १०.३ ।।

षोडशस्तंभ संयुक्तं चतुर्द्वारसमायुतं ।
मण्डपं वात कूटं वा प्रपां वा विधिना चरेथ् ।। १०.४ ।।

गोमयालेपनं कृत्वा "शाम्यऽन्त्विति च? मन्त्रतः ।
श्वेततन्त्तुलचूर्णं वा सुधाचूर्ण मथापि वा ।। १०.५ ।।

सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा ।
प्राग्रगं चोत्तराग्रं च "सोमंराऽजेति मन्त्रतः ।। १०.६ ।।

युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरं ।
चक्रवालाद्यलङ्कृत्य पालिकांकुरशोभितैः? ।। १०.७ ।।

मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेथ् ।
वितानैस्स्तंभवेष्टैश्च दर्भमालाद्यलङ्कृतं ।। १०.८ ।।

धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयं ।
अन्तस्त्संभ चतुष्कोशे स्थापयेदधिदेवताः ।। १०.९ ।।

बाह्यानां द्वादशादित्या द्वादशानान्तु देवताः ।
अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाचरेथ् ।। १०.१० ।।

पञ्चहस्तं त्रिहस्तं वा एकहस्त मथापिवा ।
पञ्चविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेथ् ।। १०.११ ।।

संचारार्थं फवन्त्यष्ट परितश्च पदानि वै ।
प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच ।। १०.१२ ।।

शेषितार्कपदे धीमान्पालिकानां स्थितिं चरेथ् ।
व्रीहिभि स्तण्डुलैर्वापि पङ्क्तिं कुर्या द्विधानतः ।। १०.१३ ।।

षोडशांगुल मायामं यथालाभसमुन्नतं ।
त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनं ।। १०.१४ ।।

पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके ।
वक्रतुण्डस्य पीठं स्यात्पश्चिमद्वारदक्षिणे ।। १०.१५ ।।

पङ्क्तीश मुत्तरद्वार पश्चिमे सोमपीठकं ।
कुंभे वाथ समभ्यर्च्येत्तत्पूर्वेशान्त मर्चयेथ् ।। १०.१६ ।।

षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेथ् ।
ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोर्ऽचयेथ् ।। १०.१७ ।।

आढकं वा तदर्धं वा पादं वा तण्डुरैः पृथक् ।
बाह्येऽष्टांगुलिविस्तारे पीठे वा स्थण्डिलेऽपिवा ।। १०.१८ ।।

चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति ।
दण्डाकारं च पद्माभं वस्वश्रं समवृत्तकं ।। १०.१९ ।।

जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेथ् ।
दिक्पालानान्तुशक्तश्चे न्मण्डलानि तु कारयेथ् ।। १०.२० ।।

भूम्यां वा पूजयेत्तद्वत्कुशकूर्चेषु सत्वरः ।
चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च ।। १०.२१ ।।

अर्धचन्द्रं च षट्कोणं वृत्तं नूपुरमेव च ।
दिगीशमण्डलाकार मन्येषां चतुरश्रकं ।। १०.२२ ।।

अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे ।
पालिकादीन्क्रमेणैव मृदा वापूरयेच्छुचिः ।। १०.२३ ।।

गायत्रीमन्त्रमुच्चार्य प्रणवेनादायमन्त्रविथ् ।
मेदिनीमन्त्र मुच्चार्य चैशान्यादिषु पालिकाः ।। १०.२४ ।।

सन्न्यस्यैव ततः कुंभान्द्वारवामे च सन्न्यसेथ् ।
"राकामहंऽ समुच्चार्य द्वारदक्षिणतः पुनः ।। १०.२५ ।।

"सिनीवाऽलीति मन्त्रेण आचार्यः सन्न्यसेत्क्रमाथ् ।
जातिक्रमेण चैशास्तं पालिकानां पदे पदे ।। १०.२६ ।।

ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः ।
ब्राह्ममासन मास्थाय देवदेव मनुस्मरन् ।। १०.२७ ।।

ब्रह्माद्यान्हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेथ् ।
स्थण्डिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमाथ् ।। १०.२८ ।।

चतुर्मुखं चतुर्बाहुं सर्वाभरण बूषितं ।
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितं ।। १०.२९ ।।

कुण्डिका मक्षमालाञ्च वहन्तं दक्षवामयोः ।
पद्मासनस्थं हेमाभं श्यामवस्त्रञ्च पद्मजं ।। १०.३० ।।

मूर्तिमन्त्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेथ् ।
प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा ।। १०.३१ ।।

प्रत्यग्द्वारविमानेऽपि चोत्तरद्वारके तधा ।
अब्जजं प्राङ्मुखञ्चान्यान्यथाविधि च संस्मरेथ् ।। १०.३२ ।।

भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः ।
पङ्क्तिमध्ये समभ्यर्च्ये द्ब्राह्ममन्त्रं समुच्चरन् ।। १०.३३ ।।

हेमाङ्गं पीतवस्त्रं च द्विभुजं पद्मधारिणं ।
स्धितं करण्डिकामौलिं शेषं तत्पश्चिमामुखं ।। १०.३४ ।।

अनन्तं सर्वनागाना मधिपं वारुणीपतिं ।
फणसप्तकसंयुक्तं सिताभं प्राञ्जलिं स्मरेथ् ।। १०.३५ ।।

प्रवालाभं गजमुख मासीनं चोत्तरामुखं ।
कदलीचूतपनसपाशांकुशधरं प्रभुं ।। १०.३६ ।।

एकदंष्ट्रं चतुर्बाहुं वग्रतुण्डं स्मरेद्बुधः ।
पीतांबरे तं श्यामाभं खड्गखेटकधारिणं ।। १०.३७ ।।

द्विभुजं
करण्डिकामौलिं पङ्क्तीशं प्राङ्मुखं स्मरेथ् ।
सितं श्यामांबरं सौन्युं द्विभुजं दण्डधारिणं ।। १०.३८ ।।

करण्डमकुटसंयुक्तं सुस्थितं दक्षिणामुघं ।
अभ्राभांरक्तवस्त्रान्तां द्विहस्तांबुजधारिणीं ।। १०.३९ ।।

सर्वभूषाभूषिताङ्गां जयामैन्द्रपदेर्ऽचयेथ् ।
नीलाभां पीतवस्त्रां तां द्विकरांबुजधारिणीं ।। १०.४० ।।

भूषाभूषितसर्वाङ्गां विजया मनलेर्ऽचयेथ् ।
कुमुदाभां हरिद्वस्त्रां द्विकरांपङ्कजाङ्कितां ।। १०.४१ ।।

नानाभूषाभूषिताङ्गां विन्दां याम्यपदेर्ऽचयेथ् ।
धातकीपत्र संकाशां नीलनीलांबरावृतां ।। १०.४२ ।।

द्विकरामंबुजधरां नन्दांनैरृतिपदेर्ऽचयेथ् ।
धौताभां पीतवस्त्रां तां द्विहस्तांबुजधारिणीं ।। १०.४३ ।।

पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेर्ऽचयेथ् ।
स्वर्णाभां रक्तवस्त्रां तां द्विहस्तांबुजधारिणीं ।। १०.४४ ।।

कुमुद्वतीं भूषिताङ्गां वायव्ये चार्चयेत्क्रमाथ् ।
रक्ताभा मभ्रसंकाशवसनां भूषणैर्वृतां ।। १०.४५ ।।

द्विकरा मंबुजधरां स्ॐये चोत्बलकां यजेथ् ।
हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकां ।। १०.४६ ।।

सर्वालङ्कार संयुक्तां विशोगा मर्चयेत्ततः) ।
रक्ताभां हाटकाभां च हरिणीं नीलवर्णकां ।। १०.४७ ।।

धातकीपद्र संताशां कुमुदोत्पलसन्निभां ।
अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः ।। १०.४८ ।।

विपरीतांबरधराः सुखासीना स्तदासनाः ।
जयाद्यास्सर्वभूषांगा ध्यायेदत्रेति केचन ।। १०.४९ ।।

मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः ।
मेदिनीं पीदवस्त्रान्तां श्यामाङ्गीं द्विभुजां स्थितां ।। १०.५० ।।

हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननां ।
पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननां ।। १०.५१ ।।

हेमाङ्गीं रक्तवस्त्रान्तां राकां कुंभधरां स्थितां ।
शेषं तद्वच्छिनीवालीं सितांगीं श्यामलांबरां ।। १०.५२ ।।

शरावं दधतीं मन्ये मेदिनीसदृशां तथा ।
ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चार्ऽचयेथ् ।। १०.५३ ।।

बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणं ।
स्थानकं वाथचासीवं चोत्तरे दक्षिणामुखं ।। १०.५४ ।।

एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेथ् ।
हविः सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः ।। १०.५५ ।।

जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु ।
वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखं ।। १०.५६ ।।

अधोविपुलनाहेन मध्यनाहं दशांगुलं ।
कुंभोदयं तु तत्तुल्यं रसमात्रं मुखायतं ।। १०.५७ ।।

कुंभोष्ठमिव वक्तव्यं कुंभकुक्षिर्दशांगुलं ।
आश्रमद्वार संयुक्तं शेषं तत्पालिकासमं ।। १०.५८ ।।

तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमं ।
आलयस्योत्तरे वापि ऐशान्ये वा विशेषतः ।। १०.५९ ।।

गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेथ् ।
चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदं ।। १०.६० ।।

कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेथ् ।
ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणं ।। १०.६१ ।।

पालिकादीन्प्रपूर्यैव गायत्रीमन्त्र मुच्चरन् ।
ऐशान्यादिषु कोणेषु स्थापयेत्ताश्च पालिकाः ।। १०.६२ ।।

द्वारवामे तु कुंभं स्याच्छरावं द्वारदक्षिणे ।
नववस्त्रैस्समावेष्ट्य पालिकादीन्समर्चयेथ् ।। १०.६३ ।।

कङ्कुमुद्गयवाश्चापिनिष्पावाः सर्षपास्तथा ।
चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेथ् ।। १०.६४ ।।

हविःपात्रं तु संगृह्य वायव्ये सोम मर्चयेथ् ।
पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेथ् ।। १०.६५ ।।

"इमेबीऽजेति मन्त्रेण वापयेदङ्कुरां स्ततः ।
विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः ।। १०.६६ ।।

"सोमं राऽ जेति मन्त्रेण वापयेदङ्कुरां स्ततः ।
वारुणं मन्त्रमुच्चार्य जलनेकं तु कारयेथ् ।। १०.६७ ।।

शूद्रस्तु यजमानश्चेन्नपपस्त्रैर्गुरुं पुनः ।
संपूज्य दक्षिणां दत्वाततस्तेनैव वापयेथ् ।। १०.६८ ।।

प्रणवेनार्कपत्रैर्वातथा चैरण्डपत्रकैः ।
आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतं ।। १०.६९ ।।

अत्र देवान्विसृज्यैव गुप्तेदेशे निधापयेथ् ।
वस्त्रैर्नवैः समाच्छाद्य पालिकादीन्समर्चयेथ् ।। १०.७० ।।

अमावास्याव्यवहिते कुर्यात्सद्या एंकुरार्पणं ।
संक्रमव्यवधानेऽपि सद्य एवेति के च न ।। १०.७१ ।।

सद्या एंकुरश्चेद्रात्रौ वा दिवावापि च कारयेथ् ।
तथा सर्वक्रियां कृत्वा पुष्पैर्वा तण्डुरैस्तथा ।। १०.७२ ।।

वापयेत्कर्मण स्तस्यसद्य एवतु कारयेथ् ।
पात्रालाभेशरावेवा यथालाभं च कारयेथ् ।। १०.७३ ।।

अर्चयेत्तण्डुलान्शुद्धान्सद्यःकालांकुरार्पणे ।
गृह्णीयात्पालिका एव नवपञ्चैककल्पने ।। १०.७४ ।।

ब्रह्मणोऽभिमुखेचैकं शेषान्तु परितोदिशि ।
तत्तद्दिगीश मभ्यर्च्य तत्तन्मन्त्रेणचार्ऽचयेथ् ।। १०.७५ ।।

एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवथ् ।
लक्षणं च तथैवोक्तं तत्रैव च गुणागुणाः ।। १०.७६ ।।

अजस्रदीपदानं तु सर्वत्र विधिना चरेथ् ।
कर्मान्ते जलमध्येतु निक्षिपे द्विजयांकुरान् ।। १०.७७ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे दशमोऽध्यायः