भृगुसंहिता/एकादशोऽध्यायः

विकिस्रोतः तः
← दशमोऽध्यायः भृगुसंहिता
एकादशोऽध्यायः
[[लेखकः :|]]
द्वादशोऽध्यायः →

अथैकादशोऽध्यायः.
भगवत्प्रतिष्ठाविधिः
अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्
सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः ।। ११.१ ।।

आचार्यलक्षणम्
वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् ।
विप्रान्वेदविदश्श्रेष्ठान्धार्मिकान्ज्ञापतत्परान् ।। ११.२ ।।

स्ॐयान्जितेन्द्रियान्शुद्धान्विष्णोराराधने परान् ।
ऊहापोहविधानेन ध्वस्तसंशयमानसान् ।। ११.३ ।।

पत्न्यपत्ययुतान्शान्तान्स्नानशीलान्सुरूपिणः ।
आहूय पूज्यतत्रैकं सर्वकार्योपदेशकं ।। ११.४ ।।

आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेथ् ।
भूमिः परीक्षिता येन गुरुणा विधिपूर्वकं ।। ११.५ ।।

कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेथ् ।
ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेथ् ।। ११.६ ।।

तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा ।
तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ।। ११.७ ।।

सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरं ।
तदनुज्ञात मितर माचार्यत्वे नियोजयेथ् ।। ११.८ ।।

अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति ।
क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ।। ११.९ ।।

अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते ।
विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरं ।। ११.१० ।।

तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेथ् ।
श्वेतगन्धानुलेपैश्च श्वेतपुष्पांगुलीयकैः ।। ११.११ ।।

आचार्यादीन्समफ्यर्च्य नमस्कृत्य स्वदैववथ् ।
"कर्मेदं मे कुरुऽष्वेति याचे दाचार्य मादराथ् ।। ११.१२ ।।

शिष्यः समर्पयेत्सर्वं भरमाचार्यपादयोः ।
आचार्यः सुप्रसन्नात्मा शिष्यानुग्रहतत्परः ।। ११.१३ ।।

तथैवेति सुसंकल्प्य कुर्याच्चैवांकुरार्पणं ।
अङ्कुरार्पणकादूर्ध्व मारंभदिवसादधः ।। ११.१४ ।।

कूश्माण्डहोम मब्जाग्नौकारयेद्गुरुरत्वरः ।
शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः ।। ११.१५ ।।

त्रिषवणस्नाननिरतो हविष्याशी जितेन्द्रियः ।
एवं क्रमेणवै विद्वानृत्विग्भिः सार्थमाचरेथ् ।। ११.१६ ।।

अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा ।
मङ्गलानि च दर्वीं च तोरणानि यथाक्रमं ।। ११.१७ ।।

न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा ।
तोरणार्थं समाहृत्य लक्षणेन समन्वितं ।। ११.१८ ।।

अथाष्टमङ्गलं वक्ष्येद्वितालायतमेव च ।
प्रादेशविस्तृतं कुर्यात्षडङ्गुल मथापि वा ।। ११.१९ ।।

घनं स्याच्चतुरङ्गुल्य? मत वा द्व्यङ्गुलंभवेथ् ।
तस्य मध्ये लिखे द्विद्वान्तत्तद्रूपं पृथक्पृथक् ।। ११.२० ।।

श्रीवत्सं पूर्णकुंभं च भेरी मादर्शनं तथा ।
मत्स्ययुग्माङ्कुशौ शङ्ख मावर्तं चाष्टमङ्गलं ।। ११.२१ ।।

आवर्तलक्षणं वक्ष्ये पञ्चविंशत्पदं तथा ।
ईशादिनैरृतान्तन्तु पदं त्रिस्त्रिःक्रमेण च ।। ११.२२ ।।

पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेथ् ।
वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे ।। ११.२३ ।।

अन्तरालपदांश्चाष्टौ विनैव तु विचक्षणः ।
एतैश्च सप्तदशभि रावर्त मभिधीयते ।। ११.२४ ।।

शङ्खचक्रगदाचापा असिः पञ्चायुधान्यपि ।
स्रुचः स्रुवस्य दण्डं तु प्रादेशत्रय मायतं ।। ११.२५ ।।

मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकं ।
अग्रे बिल्वफलाकारं प्रादेश प्रतिमण्डलं ।। ११.२६ ।।

द्व्यङ्गुलं स्यात्तदास्यन्तु कर्तं माषद्वयावधि ।
स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथापिवा ।। ११.२७ ।।

जुहूदण्डसमायामं चतुर्विंशतकाङ्गुलं ।
नाहं तदर्ध मित्युक्तं पद्मस्य मुकुलोपमं ।। ११.२८ ।।

षडङ्गुलं तु तस्याग्रं नाहं तस्य विचक्षणः ।
युगाङ्गुलाग्रविस्तार मष्टांगुल मथायतं ।। ११.२९ ।।

शेषं तु त्षश्र मित्युक्तं विस्तृतोन्नत मङ्गुलं ।
मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः ।। ११.३० ।।

पश्चादुपभृतं कुर्यात्प्रादेशत्रय मायतं ।
प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकं ।। ११.३१ ।।

आनुपूर्व्यात्कृशं दण्डं गलान्तमिति संज्ञितं ।
ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडङ्गुलं ।। ११.३२ ।।

तदूर्ध्वेर्ऽधाङ्गुलायामं कण्ठ मेवं प्रचक्षते ।
शेषं तु त्षश्रकं कुर्यात्तत्र तेनैव कारयेथ् ।। ११.३३ ।।

उन्नतास्याङ्गुलार्धं स्याद्भित्त्युच्चमिति कथ्यते ।
ओष्ठ मेकाङ्गुलं ज्ञात्वा तन्मध्येनिम्न माचरेथ् ।। ११.३४ ।।

पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकं ।
निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः ।। ११.३५ ।।

अथ दर्व्यास्तथायामं चतुर्विंशतिकांगुलं ।
षडङ्गुलं तदग्रं स्यात्पुच्छं पञ्चांगुलं भवेथ् ।। ११.३६ ।।

शेषं त्रयोदशांगुल्यादण्ड मित्युच्यते क्रमाथ् ।
मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकं ।। ११.३७ ।।

मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते ।
दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि ।। ११.३८ ।।

द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लंबयेत्क्रमाथ् ।
द्वितालायामसंयुक्तं खादिरं दण्डमेव च ।। ११.३९ ।।

दशांगुलपरीणाहं समवृत्तं तथैव हि ।
शाखांगुलसमायुक्तं मूलादग्रं तु बन्धयेथ् ।। ११.४० ।।

तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः ।
तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकं ।। ११.४१ ।।

एवन्तु मन्थदण्डस्स्यात्कुर्यात्तच्छास्त्रपारगः ।
शमीजात मथाश्वद्थ मरण्यर्थं प्रगृह्य च ।। ११.४२ ।।

षडङ्गुलं तु विस्तारं गोलकं तु घनं भवेथ् ।
दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः ।। ११.४३ ।।

तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः ।
मैञ्ज्यैव त्रिवृतां रज्जुं मन्थनार्थाय कारयेथ् ।। ११.४४ ।।

दशाष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते ।
त्रिचतुःपञ्चतालं वाविस्तृतं वस्त्रमुच्यते ।। ११.४५ ।।

गव्यं घृतं चाहरेत कापिलं तु गवादिषु ।
आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेथ् ।। ११.४६ ।।

पादौप्रक्षाल्यचाचम्य पूर्वोदङ्मुख एववा ।
ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन् ।। ११.४७ ।।

परिस्तरणकूर्चादीन्समिथादीन्प्रगृह्यच ।
कूर्चं प्रदक्षिणावर्तं गृह्णीया द्विधिवित्तमः ।। ११.४८ ।।

प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेथ् ।
यागशाला
षोडशस्तंभसंयुक्तं मण्डपं कूटमेववा ।। ११.४९ ।।

प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेथ् ।
निम्नोन्नतं विभज्यैव जलस्थलसमीपकं ।। ११.५० ।।

पूर्वोक्तेन विधानेन अलङ्कृत्य यथाक्रमं ।
मध्ये वेदिं प्रकल्प्यैवबिंबाध्यर्ध प्रमाणतः ।। ११.५१ ।।

तद्बहिःपूर्वभागेतु सभ्यकुण्डं प्रकल्पयेथ् ।
सभ्यस्य पूर्वभागेतु कुण्ड माहवनीयकं ।। ११.५२ ।।

उत्तरेवापुनः कुर्या दौपासनविधानतः ।
सभ्यस्य दक्षिणे कुण्डं पैण्डरीकं प्रकल्पयेथ् ।। ११.५३ ।।

वेद्यास्तु दक्षिणेकुण्डमन्वाहार्यं प्रकल्पयेथ् ।
नैरृते देवतास्थानं कल्पयेत्त द्विचक्षणः ।। ११.५४ ।।

वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेथ् ।
वायव्ये संचयस्थानं कल्पयेत्तद्विधानतः ।। ११.५५ ।।

वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेथ् ।
ऐशान्ये स्नापनश्वभ्रं कल्पयेत्तद्विधानतः ।। ११.५६ ।।

सभ्यस्य पैण्डरीकस्य मैखलात्रयमुच्यते ।
अन्येषां चैव कुण्डानां मेखलाद्वयमेव हि ।। ११.५७ ।।

एकैकवेद्या विस्तार मुन्नतं चतुरङ्गुलं ।
सभ्यस्य मध्यमं पञ्च पद्मस्याधष्षडङ्गुलं ।। ११.५८ ।।

औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियङ्गुलं ।
दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः ।। ११.५९ ।।

द्वादशांगुलसंयुक्तं चतुरश्रं सुवृत्तकं ।
शल्यलोष्टतुषांगारतृणभस्मादिहीनया ।। ११.६० ।।

मृदा वा वालुकैस्तत्र पृथक्कुण्डं प्रकल्पयेथ् ।
यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः ।। ११.६१ ।।

नयनोन्मीलनार्ऽथाय यागशालां प्रकल्पयेथ् ।
नयनोन्मीलनम्
उक्तक्रियावसाने तु बेरमादायचात्वरः ।। ११.६२ ।।

शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनं ।
देवस्य प्रमुखे कुर्याद्धान्यराशिं विशेषतः ।। ११.६३ ।।

हेमश्रुङ्गां रौप्यखुरां सवत्सां कांस्यदोहनां ।
सवत्सांगां समादाय देवस्य प्रमुखे न्यसेथ् ।। ११.६४ ।।

घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने ।
रुक्मन्तत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेथ् ।। ११.६५ ।।

हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेथ् ।
हूलिकां ताटनीञ्चैव शीलां लोहमयस्यवै ।। ११.६६ ।।

बिंबस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः ।
पर्यग्नि चैव कृत्वातु प्रोक्षयेत्पञ्चगव्यकैः ।। ११.६७ ।।

उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः ।
हूलिकां ताटनीञ्चैव गृहीत्वा मन्त्रपूर्वकं ।। ११.६८ ।।

"विष्णुस्त्वां रक्षऽत्वित्युक्त्वा विष्णुसूक्तं च संस्मरन् ।
पटस्य चान्तर्देवस्य मूर्धादीन्संस्पृशेत्क्रमाथ् ।। ११.६९ ।।

विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेथ् ।
देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा ।। ११.७० ।।

पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाक्षिमोचनं ।
षण्मण्डलानि संस्कुर्यादधिदेव मनुस्मरन् ।। ११.७१ ।।

पक्ष्मवर्म च रक्तञ्च श्वेतं कृष्णं च तैजसं ।
एतैस्तु मण्डलं ध्यात्वा दृढीकृत्वात्वरः क्रमाथ् ।। ११.७२ ।।

हित्वार्ऽकराहुसौराणा मुदयन्तु द्विलोचने ।
नयनोन्मीलनं कुर्यात्सर्वसंपत्समृद्धये ।। ११.७३ ।।

अन्धनक्षत्रके कुर्यात्सर्वनाशं न संशयः ।
पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेथ् ।। ११.७४ ।।

तधैव वामनेत्रेतु वैष्णवं मन्त्र मुच्चरन् ।
तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेथ् ।। ११.७५ ।।

देवस्यांगं स्पृशन्हुत्वा मौलिमालादिपूर्वकं ।
तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक् ।। ११.७६ ।।

विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेथ् ।
पर्षदां मूर्तिमन्त्रेण कारयेन्मन्त्रवित्तमः ।। ११.७७ ।।

वैष्णवं विष्णुसूक्तञ्च स्विष्टाकारं च हूयतां ।
गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च ।। ११.७८ ।।

पटं पश्चा द्विसृज्यैव गवादीन्संप्रदर्शयेथ् ।
गवादिद्रव्य मादाय दद्याच्च गुरवे ततः ।। ११.७९ ।।

कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै ।
बेरपीठे च संपाद्य रत्नादीनि विनिक्षिपेथ् ।। ११.८० ।।

रत्नं धातूंश्च बीजानि सुवर्णं चाऽत्र निक्षिपेथ् ।
एवं संस्थाप्य मतिमान्संताप्यैव दृढं यथा ।। ११.८१ ।।

ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेथ् ।
पश्चाज्जलाधिवासादीन्कुर्यात्तन्मन्त्रपारगः ।। ११.८२ ।।

पञ्चगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः ।
वसोःपवित्रमित्युक्त्वातत्र कार्यं सम्चरेथ् ।। ११.८३ ।।

पश्चात्क्षीरं समादाय प्रोक्षयित्वा समाहितः ।
"शन्नो देवीऽरितिप्रोच्य तेन कर्म समाचरेथ् ।। ११.८४ ।।

अर्थदर्शी प्रगृह्यैव देवस्याग्रे निधायच ।
प्रदीप मर्पये द्वद्वान्जले तत्राधिवासयेथ् ।। ११.८५ ।।

एवञ्चात्राधिवास्यैव चास्यबेरेषुवै पुनः ।
पञ्चगव्याधिवासं च तथा क्षीराधिवासनं ।। ११.८६ ।।

एतद्द्वयं विना तत्र कुर्यात्तोयाधिवासनं ।
ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिं ।। ११.८७ ।।

इति
श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकादशोऽध्यायः.