पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६८ ऋग्वेदे सभाष्ये अ॒हम॑स्म सपत्न॒हेन्द्र॑ ह॒वारि॑ष्ट॒ो अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोर॒मे सर्वे॑ अ॒भिष्टि॑ताः ॥ २ ॥ अ॒हम् । अ॒स्मि॒ | सप्ल॒ऽडा | इन्द्र॑ ऽ । अस्ट | अक्षेत | अ॒धः । स॒ऽपत्ना॑ । मे॒ ॥ प॒दो । इ॒मे । सधैँ । अ॒भिऽस्थिता ॥ २ ॥ । बेङ्कट० अट्टम् अरिम सपनाना हन्ता इन्द्र इव च अन्यून शस्त्रे च अक्षत | तस्य मम अधस्वात् इमे सर्वे सपना मया अधिष्टिता इति ॥ २ ॥ अब वोऽपि नह्याम्युमे आनी ड्व ज्य 4 वाच॑स्पते॒ नि पौ॑ष॒मान् यथा मदध॑र॒ बदा॑न् ॥ ३ ॥ [ अ८, अ८, २४ अने॑ । ए॒व । ब॒ । अपि॑ । न॒ह्यामि । उ॒भे इति॑ । आनी॑ ह॒वेत्यानी॑ऽइष । ज्यया॑ । नाच॑ । ए॒ते॒ । नि । से॒ध॒ । इ॒मान् | यथा॑ । मत् । अव॑रम् । यदा॑न् ॥ ३ ॥ घेङ्कट अन एवं मम पादयो अस्वात् युष्मान् अपि नयामि, यथा धनुप आर्थी उभे ज्या विनाति । द्वेदाच पते! मनो। निषेध इमान् सपलान, यथा अमी मत. अधरम् एवं वनव्येषु वदेयु ॥ ३ ॥ अ॒भि॒भृर॒माग॒मं वि॒श्वक॑र्मेण॒धाना॑ । आ व॑श्च॒त्तमा व व्र॒तमा चो॒ोऽहं समि॑तिं ददे ॥ ४ ॥ अ॒मि॒ऽभ् । अ॒हम् । आ । अ॒गम॒म् । वि॒श्वक॑र्मेण । धान | आ । व । चि॒त्तम् । आव । व्र॒तम् आ व । अ॒हम् । समूऽईतिम् । दुड़े ॥ ४ ॥ वेङ्कट० अभिभवन् अदम् आगच्छामि वैश्वकर्मणेन वेजमा मानसेन, आ देदे व सेनसा युष्माकम् चितादीनीति मया समनम सङ्क्रमण एकोभूताश्च यथा धूय स्यात इति ॥ ४ ॥ यो॒ोग॒श्च॒मं च॑ आ॒दाय॒ादं॑ भू॑याप्तत॒म आवो॑ मू॒र्धान॑मनमीम् । अ॒घस्प॒दन्म॒ उद्द॑दत म॒ण्वो उकादंव ॥ ५ ॥ C यो॒न॒ऽश्च॒मम् । च॒ । आ॒ऽदाय॑ । अ॒हम् । मू॒र्या॑स॒म् | उ॒न॒म । आ । बु । मू॒र्धान॑म् । अत्रीम् । अ॒धा॒ ऽदात् । मे॒ । उत् ॥ ऋ॒त । म॒ण्इ इन | उ॒द॒कात् । म॒ण्इ । उ॒द॒कात्ऽच ॥ ५ ॥ पेटवाय प्राप्ति योग, क्षेमो रक्षा, सद्भयम् आदाय युष्मांक रक्षक अड्म् भूयागम् ददामित्रम् च दुष्माकम् मूर्धनम् । मम अस्पद शयाना उन्दश्न, यथा के पाना बद्दन्तिम तुतीर टाणां । मा उदादिव इराणम् ॥ ५ महसः इमि मटमारमाध्यमे चतुर्वि १८.२ . ( १०, १६ . २-३ रनमूहो.