पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १६७, म १ ] दर्शम मण्डलम् [ १६७ ] 'विश्वामित्र जमदग्नी ऋषी । इन्द्रो देवता, ३ सोमवरुणबृहस्पत्यनुमति- मधवद्धातृविधातार । जगती छन्द ' । तुम्वे॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ सं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरो॑च॒ नस्कृ॒धि॒ त्वं तप॑ः परि॒तप्या॑जय॒ः स्वः॑ः ॥ १ ॥ त॒भ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । मि॒भ्य॒ते । मधु॑ । त्वम् । सु॒तस्य॑ । कलश॑स्य रा॒जसि । त्वम्। र॒यिम्। पु॒रुऽवीरा॑म् । ऊ॒ इति॑ । न॒ । कृ॒धि॒ त्वम् । तप॑ प॒रिऽतप्य॑ ।अ॒जय॒ । स्वरिति॑ स्व ॥ वेङ्कट० विश्वामित्रजमदग्नी। तुभ्यम् इदम् इन्द्र] पात्रषु परि वियत मधु । त्वम् सुतन पूर्णस्य कलशस्य ईशिपे | त्वम् धनम् बहुपुत्रम् अस्माक रु | त्वम् तप परितप्य, चान्द्रायणादिक तप, कृत्वा अजय स्वर्गम् इति ॥ १ ॥ तत् २ स्व॒र्जित॒ महि॑ मन्द्र॒ानमन्ध॑सो॒ो महे॒ परि॑ श॒क्रं सु॒ उप॑ । इ॒मं नो॑ य॒ज्ञमि॒ह ब॒ोध्या ग॑हि॒ स्पृ॒षो॒ो जय॑न्तं॑ म॒घवा॑नमीमहे ॥ २ ॥ उपे 1 स्व॒ ऽजित॑म् । महँ । मन्दानम् । अन्ध॑स॒ । ह॒वा॑म॒हे । परि॑ । शक्रम् । स॒तान् इ॒मम् । न॒ । य॒ज्ञम् । इ॒ह । चो॒धि | आ । गड़े | स्पृध॑ । जय॑तम् । म॒घवा॑नम् । ईमहे ॥२॥ बेङ्कट० स्वर्गस्य जेतारम् सोमेन अत्यन्त तृप्यन्तम् परि हवामह शक्रम् सुतान् सोमान् प्रति । इमम् अस्माकम् यज्ञम् इह बुध्यस्व । आगच्छ स्पर्धमानान् शत्रून् | जयतम् मघवानम् अपेक्षित याचामहे ॥ २ ॥ सोम॑स्य॒ राज्ञॊो वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि । तहम॒द्य म॑घव॒न्नु॒प॑स्तु॒तौ धात॒र्विधतः क॒लशा अभक्षयम् ॥ ३ ॥ साम॑स्य । राज्ञै । वरु॑णस्य । धर्मणि । बृह॒स्पते॑ । अनु॑ऽमपा । ऊ॒ इति॑ । शर्म॑णि । तवे । अ॒हम् । अ॒द्य । म॒ध॒ऽव॒न् । उप॑ऽस्तुतौ । धात॑ । निर्धारिति॒ विधा॑त । कुलशन् । अ॒भक्षयम् वेट० सोमस्य राज्ञ वरुणस्य कर्मणि तथा बृहस्पत अनुमाया च सुख' 'यशगृहे या' तव च धातः | विधात 1 कलशान् सोमपूर्णान् भक्षि- अहम् अद्य मघवन् ! उपस्तुतौ वर्तमान तवान् अस्मि ॥ ३ ॥ भूको ३८६९ प्रस्व॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमे॑ च॒म प्र॑थ॒मः सू॒रिरुन्म॑जे । सु॒ते सु॒तेन॒ यद्याग॒मं वा॒ा प्रति विश्वामिजमदनी दमे॑ ॥ ४ ॥ ४ मुख मूको 11 नास्ति मो ६ वर्धमान मूको १ मा मुका २ "जय मूको . अश्न या (११,१३) प्र. ५००गृहे यो