पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१६५, ३ ] दशमं मण्डलम् ह॒तिः । प॒क्षिणी॑ । न । द॒भाति॒ । अ॒स्मान् । आ॒ष्ट्याम् । प॒दम् । कृ॒ण॒ते । अ॒ग्नि॒ऽधाने॑ । श॑म् । नः॒ः । गोभ्य॑ः । च॒ । पुरु॑षेभ्यः । च॒ । अ॒स्तु । मा । नः॒ः । हि॑सी॒ीत् । इ॒ह । दे॒वाः। क॒पोत॑ः ॥ बेङ्कट० हेतिः पक्षिणो न दिनस्तु अस्मान् । सा इयम् अस्माकम् आष्ट्याम् भूम्याम् पदम् कृणुते । याऽष्टुम्' अर्हति कर्षणाय सा तथोक्ता तस्याम् अनर्थं सूचयति । एवम् अग्निधाने च यज्ञे | शम् इति स्पष्टम्या आष्ट्रयाम् अग्निशरण चाहेत इति ॥ ३ ॥ यदुर्लुको वद॑ति मोघमे॒तद्यत् क॒पोत॑ः प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ प्रहित एप ए॒तत् दूतः तस्मै॑ य॒माय॒ नम अस्तु॒ मृ॒त्यवे॑ ।। ४ ।। यत् । उल्छ॑कः । वद॑ति । म॒घम् । ए॒तत् । यत् । क॒पोत॑ः । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ । यस्यै । दू॒तः। प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नम॑ः । अ॒स्तु॒ । मृ॒त्यवे॑ ॥ ४ ॥ घेङ्कट० यत् उलूकः वदति मोघम् एतत् भवतु, यत् कपोतः पदम् अमौ कृणोति । यस्य दूतः इति स्पष्टम् ॥ ४ ॥ ऋ॒चा क॒पोते॑ नु॒दत प्र॒णोद॒मिषं॒ मद॑न्त॒ः परि॒ गा॑ न॑यध्वम् । स॑यो॒ोपय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न ऊर्ज॒ प्र प॑त॒ात् पति॑ष्ठः ॥ ५ ॥ ऋ॒चा । क॒पोत॑म् 1 नु॒द॒त । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्त । परि॑ । गाम् । न॒य॒ध्व॒म् । स॒म्ऽयो॒पय॑न्तः । दु॒ऽइ॒तानि॑ । विश्वा॑ । द्वि॒त्वा । न॒ः । ऊर्ज॑म् । प्र । पि॒त॒ात् । पति॑ष्ठः ॥ ५ ॥ वेङ्कट० मन्त्रेण भोतम् नुदत प्रणोयम् इष्टाम् गाम् तर्पयन्तः घासैः सां गृहम् परिणयध्वम् संयोपयन्तः विश्वानि दुरितानि । त्यक्त्वा अस्माकम् अन्नम् प्र गच्छतु पतिष्ठः कपोत इति ॥ ५ ॥ 'इति अष्टमाष्टके अष्टमाध्याये प्रयोविंशो वर्गः ॥ [ १६६ ] . ऋषमो वैराजः, ऋषभः शाक्रो वा ऋषि | सपत्ननं देवता। अनुष्टुप् छन्दः पञ्चमी महापङ्क्तिः । ऋष॒भं म समा॒ानानो॑ स॒पत्ना॑नां विषास॒हम् । ह॒न्तारं॑ शत्रूणां कृधि वि॒रानं॒ गोप॑ति॒ गवा॑म् ॥ १ ॥ ऋ॒ष॒भम् । मा॒ा । स॒मा॒ानाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम्। ह॒न्तार॑म् । शत्रूणाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गत्रा॑म् ॥ १ ॥ पेट० ऋपमो बैराजः । सपक्षभ्रम् | हे मनो ! माम् समानानाम् श्रेष्ठम् सपानाम् अभिभवितारम् हन्तारम् च शत्रूणाम् कुरु, प्रभुम् गवाम् च स्वामिनम् इति ॥ १ ॥ २. अग्निकरणे मूको. ३. तुमको. १. मधुम् मूको. ५०१. नास्ति मुको. ४.ठिः मूको.