पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$200 ऋग्वेद सभाष्ये अदे॑वाद् दे॒वः प्र॒चता गुहा यन् प्र॒पश्य॑मानो अमृत॒त्वमे॑म । ॥ शि॒त्रं यत् सन्त॒मशि॑वो॒ो जहा॑मि॒ स्वात् स॒ख्यादर॑णि॒ नाभि॑मेमि ॥ २ अदे॑वात् । दे॒वः । प्र॒ऽच । गुहा॑ । यन् | प्र॒ऽपर्य॑मानः । अ॒मृल॒ऽत्वम् । ९मि॒ । शि॒वम् । यत् । सन्त॑म् । अशत्रः । जहा॑मि । स्वात् । स॒ख्यात् । अर॑णम् | नाम् । म ॥२॥ [ x ८, जे ७, ९ , वेट० इत्थम् स्तुतोऽग्निर्वदति - अदेवात् इति । असुरात् अहम् देवः शीघेण गमनेन गुहायाम् गच्चस्तत्र आवासस्थानम् प्रपश्यमानः अमृतत्वम् गच्छामि । न तु भूयोभूयः शाम्यामि असुरगृहेषु निविष्टः सोहम् शिवम् सन्तम् यजमानं यदा अहम् अशिवः सेव्यमानः जद्दामि तदानीम् स्वात् पुराणात् स्यात् अरणीम् आत्मनः नाभिम् एमि इति ॥ २ ॥ पश्य॑न्न॒न्पस्या॒ अति॑भिः॑ व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑िमे पुरूषणें । शंसा॑मि पि॒त्रे असु॑राय॒ शेवं॑मयति॒याय॒ज्ञियै भागमे॑मि ॥ ३ ॥ पश्य॑न् । अ॒न्यस्या॑ः । अति॑थिम् । व॒यया॑ । ऋ॒तस्य॑ । धम॑ 1 ब । मि॒मे॒ । पु॒रूणि॑ । शंसः॑मि । पि॒त्रॆ । असु॑राय । शेव॑म् । अ॒य॒द्वि॒यात् । य॒ज्ञिय॑म् । भा॒गम् । ए॒मि॒ ॥ ३ ॥ । घेङ्कट० अथ अन्यस्या. अश्वत्थशासाया अरण्या अतिथिम् श्रद्धेयं यजमानम् पश्यन् ततः प्रादु (भूतो यज्ञस्य बहूनि स्थानानि करोमि । शंगामि च पालयित्रे प्राज्ञाय सुखम् | अयज्ञियात्" यष्टारम् भजनीयम् एमि इति ॥ ३ ॥ ब॒ह्वीः स॒मो॑ अकरम॒न्दर॑स्मि॒िन्निन्द्रं॑ वृधा॒नः पि॒तरे॑ जहामि । अ॒ग्निः सोमो वरु॑ण॒स्ते च्य॑वन्ते पुर्याप॑द॒ष्ट्रं तद॑वाम्या॒यन् ॥ १४ ॥ ब॒ह्वीः । समा॑ः । अ॒कृ॒त॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒षा॒नः 1 पि॒नर॑म् । जहाभि॑ । अ॒ग्नि । सोम॑ः । बरु॑णः । ते । च्यन्ते॒ परि॒ऽआच॑र्त् । राष्ट्रम् | तत् । अवाम | आऽयन् ॥४॥ { स्तुतः (?) पेङ्कट० बहून् घरसरान् कवरम् अस्मिन् अन्त कर्माणि राष्ट्रे इन्द्रभू यज्ञेषु वृणानः भधुना वितरम् यजमानम् मध्रधानम् जहामि । अथ परोक्षमाह - भरा राष्ट्रात अभिः महम् मोमः वहणः च ते क्षमी गताः । शतेषु च एतेषु पर्यातम् मीत राष्ट्रम अथ तन् महं पुनश्च भागच्छन् रक्षामि' इति ॥ ४ ॥ निर्माया उ॒त्ये असु॑रा अभूव॒न् त्वं च॑ मा वरुण कामया॑मे । ऋ॒तेन॑ राज॒ननृ॑तं विवि॒श्च॒ मम॑ रा॒ष्ट्रस्याधि॑िपत्य॒मेहि॑ ।। ५ ।। नि-इ॒मा॑याः । ॐ इति॑ । स्पे | अयु॑गः | अ॒भुवन् | धगण | मने ऋ॒तैन॑ ॥ रा॒ज॒न् । अनृ॑नम् ॥ त्रि॒ऽवि॒शन् । मम॑ रा॒ष्ट्रस्य॑ । अत्यम् । आ । इ॒हि॒ि ॥ ५ ॥ । 1. ताडो मातो. ३. निमूडो.