पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१२४, मं ६ ] दशमं मण्डलम् वेङ्कट इत्थ निश्चित्य वरुण च तम् आमन्त्रयते - निर्माया इति । इन्द्रेण हता ते अमुरा निर्माया अभवन् । त्वम् च माम् वरुण | कामयसे | तथा सति सत्यम राजन् । अनृतकारिण पुरुषम् विविश्वन् मम राष्ट्रस्य अधिपत्यम् आ गच्छ इति ॥ ७ ॥ 'इति अष्टमाष्टके सप्तमाध्याये नवमो वर्ग " इ॒दं स॑रि॒दमिदा॑स वा॒ामम॒यं प्र॑ाश उ॒न्तरि॑क्षम् । हना॑न वृ॒त्रं नि॒रेहि॑ सोम ह॒निष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥ ६ ॥ इ॒दम् । स्त्रै । इ॒दम् । इत् । आस॒ | चामम् । अयम् । प्र॒ऽाश । उ॒रु | अ॒न्तरि॑क्षम् । हना॑य । वृ॒त्रम् । नि॒ ऽएहि॑ । स॒ो । ह॒त्रि | वा॒ा | सत॑म् | ह॒विवा॑ । य॒जाम॒ || बेट० कथ सोम चामन्त्रयते - इद स्व इति । अयम् आदित्य अयम् आसीत् भजनीय । ● भासीत् अन्तरिक्षम् अपगततमस्कम् । नात्र भवन्तम् वयम् हविषा यजाम इति । एकस्मिन् अयम् च आदित्यस्य प्रकाश । विस्तीर्णम् च श्रृत्रम् | निर्गच्छ वृत्रात् सोम || इवि. त्वा बहुवचनम् इति ॥ ६॥ क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दभूती वरु॑णो निर॒पः सृ॑जत् । क्षेमे॑ कृ॒ण्वा॒ाना जन॑यो॒ो न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं शुच॑यो भरिभ्रति ॥ ७ ॥ क॒नि । क॒वि॒ऽला । द्वि॒वि । रू॒पम् । आ । अ॒सज॒त् । अप्रेऽभूती | वरु॑ण । नि । अ॒प | सृजत् । क्षैर्म॑म् । कृ॒ण्या॒ना । जन॑य । न । सिन्ध॑व । ता । अ॒स्य॒ | वने॑म् | झुर्चप । भुरभ्रति॒ ॥७॥ घे० अभीयोमो चरण स्तुत - कविरिति । कवि वरुण कविश्वेन दिवि नक्षत्राणि आ सपति' । अपि च क्षप्रादुर्भूसानि नि गमयति वरुणः उदकानि । रक्षाम् दुणा जाया। इव सिधव स्वन्दुमाना ता अस्य शरीरम् उचय पोषयन्ति ॥ ७ ॥ ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒य स॑चन्ते॒ ता मा क्षैति स्व॒धया मद॑न्तीः । ता हूँ विशो न राजनं वृणाना चभत्सुवो अप॑ चुत्राद॑तिष्ठन् ॥ ८ ॥ सा । अ॒स्य॒ । उपेन॑म् । इ॒द्वियम् | सचन्ते । ता । ईम् | आ| क्षेति॒ स्व॒धयो॑ । मत्ती । सा | इ॒म् । निशे । न । राजा॑नम् । वृधा॒ना । बीम॒सुने॑ । अप॑ । वृत्रात् । अ॒न॒न् ॥ ८ ॥ घेता अस्य प्रशलम् इन्द्रियम् सदमे सा मापती ताः पुहम् दिन इव राजशनम्ना भविष्न् इति ॥ ८ भय पुत्र बीमासमानामा आमिविशति इमेम भर मू५ aft fig 13 नाहिन मूडो २० मो ३ रु. ६ बन्धि हो, ●