पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १२३, मे ७ ] दशमं मण्डलंम् ऊ॒र्ध्वो ग॑न्ध॒र्वो॒ अधि॒ नाके॑ अस्थात् प्र॒त्यङ् चि॒त्रा विश्र॑द॒स्यायु॑धानि । वसा॑नो॒ अत्के॑ सु॒र॒भं इ॒शे कं स्वर्ण नाम॑ जनव प्रि॒याणि॑ ॥ ७ ॥ ऊ॒र्ध्वः । ग॒न्ध॒र्ध्वः । अधि॑ । नाके॑ । अ॒स्था॒ात् । प्र॒त्यङ् । चि॒त्रा | विन॑त् । अ॒स्य॒ । आयु॑धानि । बसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृशे | कम | स्वैः । न । नाम॑ । जनत॒ । प्रि॒याणि॑ ॥ ७ ॥ वेङ्कट० उत्तिष्ठति वेनः गन्धर्वः नाके प्रत्यङ् च वियति उदकानि चित्राणि धारयन् | आच्छादयन् रूपम् सुगन्धम् दर्शनार्थम् आदित्यः इव प्रियाणि उदकानि जनयति ॥ ७ ॥ द्र॒प्सः स॑मु॒द्रम॒भि यज्जगा॑ति॒ पश्य॒न् ग॒ध॑स्य॒ चक्ष॑स॒ा विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शोचिषा॑ चानस्तृतीय चक्रे रज॑सि प्रि॒याणि॑ ॥ ८ ॥ द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगाति । पश्येत् | गृध्रस्य | चक्ष॑सा | विऽर्धर्मन् | भ॒नुः । श॒क्रेण॑ । शोचिषा॑ । च॒का॒नः । तृतीये॑ । च॒त्रे॒ रज॑सि । प्रि॒याणि॑ ॥ ८ ॥ येङ्कट द्रवणशीलः अन्तरिक्षम् यदा अभि गच्छति पदयन् गृधरूपस्यात्मन सूक्ष्मेण चक्षुषा विविध- कर्माणि अन्तरिक्षे | वर्तमानः भानुः ज्वलता तेजसा दीप्यमान तृतीये लोके करोति प्रियाणि उदकानि इति ॥ ८ ॥ ● 'इति भष्टमाटके ससमाध्याये अष्टमो वर्ग: p [ १२४ ] अभिषिः १, ५.८ अग्निवरणसोमाः । १ अभिर्देवता २, ७, ८ रणः ६ सोमः ९ इन्द्रः त्रिष्टुप् छन्दः; ● जगतीं । ३०९९ नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृते॑ स॒प्तत॑न्तुम् । असो॑ ह॒व्य॒वाळुत नः॑ पु॒रोगा ज्योगे॒व द॒र्यं॑ तम॒ आश॑यिष्ठाः ॥ १॥ इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽन॑न्तुम् ।. अम॑ः । ह॒व्य॒ऽाट् । उ॒त । नः॒ः । पुरःऽगाः । ज्योफ् । एच । दुर्घम् | तम॑ः । आ । अशष्टाः ॥ ये ८० अभियोमानाम् इतरेतरनिहव. बत्तमम् अनुवनिति अणि आ इमम् अस्माकम् यशम् उप आ गच्छ भएँ । धानादयः पद्म हवींनि यस्य नियमनानि राम् सपनेः विश्नम् छन्दोभिः सप्ततन्तुम् । भय यापुरम् इम्यवाट् अपि भाम्माकम् पुरोगाः चिहम् एवं इश्वं हवम् अपकामन् दीपजू तर2 भा अशयिष्टाः इति ॥ १ ॥ १.पो. २. दुमा भूको ५.हो. ३३.रितो निरो