पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२२ ऋग्वेदे समाप्ये श्राम॑न्त ऽइव । सूर्य॑म् । विश्व । इत् । इन्द्र॑स्य | म॒क्षत॒ । वसू॑नि । जा॒ाते । जन॑माने । ओज॑सा । प्रति॑ि । गृ॒ागम् । न । धिम् ॥ ३ ॥ वेङ्कट० यथा समाश्रिता रशमय सूर्यम् भजन्ते, एवम् इद्रस्य विश्वानि एव धनानि भव | स वसूनि आते जनिष्यमाणे च बटेन करोति । तथा सवि पिन्यम् इव भागम् तानि धनानि प्रति धारयेमेति ॥ ३ ॥ अन॑र्शराति॑ च॒सु॒दामुप॑ स्व॒हि॑ि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ । सो अ॑स्य॒ कामे॑ विध॒तो न रो॑पति॒ मनो॑ दा॒नाय॑ च॒नो॒दय॑न् ॥ ४ ॥ [ अर्प, अ ७ प ३. 1 अन॑र्शरातिम् । ब॒तु॒ऽदाम् ॥ उप॑ । स्तुहि॒ । अ॒द्रा | इन्द्र॑स्य रा॒तये॑ । स । अ॒स्य॒ । कान॑म् । प्रि॒ध॒त । न । रौ॒पति॒ गन॑ । दा॒नाय॑ । चो॒दय॑न् ॥ ४ ॥ 1 घेङ्कट० 'अनरातिम* अश्लीलदानम्' इवि यास्क ( ६६२३ ) | वसूना दातार स्तोरा ! उप स्तुहि भश इदस्य रातय 1 स अन्य कामम् परिचरतन हिनस्ति स्वमन दानाय भैरमन् ॥ ४ ॥ समि॑न्द्र॒ प्रति॑ष्व॒ विश्वा॑ असि॒ स्पृधः॑ । अशस्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तूर्य तरुभ्य॒तः ॥ ५ ॥ जम् । इ॒न्द्र॒ । प्रडत॑ति॑िषु । अ॒भि । निश्वा॑ । अ॒सि॒ स्पृधः॑ । अशस्तिहा | जनता | नि॒श्वत् | असे॒ | लम् | तूर्य॒ त॒रुण्य॒त ॥ ५ ॥ बेङ्कट त्वम् इन्द्र सङ्क्रामपु अभि भवसि विश्वा स्पृध अशस्तीना इन्वा जनयिता व व्यक्तीनाम् असुरेभ्य विश्वस्य हिंसिता भवसि । त्वम् बाघस्व बाघकानू ॥ ५ ॥ अनु॑ ते॒ शुष्मै॑ तु॒रय॑न्तमीयतुः क्षोणी शिशुं न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृध॑ः श्नथयन्त म॒न्यये॑ वि॒त्रं यदि॑न्द्र॒ तूर्ये॑सि ॥ ६ ॥ अनु॑ । ते॒ 1 शु॒ष्म॑म् । तु॒रय॑न्तम् | ईयतु । क्षोणी इति । शिशुम् । न । मा॒तरा॑ । निश्नः॑ । ते॒ । स्पृधः॑ । इन॒थ॒य॒न्त॒ ॥ म॒न्यवे॑ । वृ॒त्रम् | यत् । इ॒न्द्र॒ । तूर्य॑सि ॥ ६ ॥ पेट० अनुगच्छत सब बलम् बाघमान शत्रुम् द्यावापृथियौ शिशुम् इव मातरी | विश्वा ध्रुव सहप्रामकारिणय सेना तव धाय अथिता भिसा भवन्ति, शत्रुम् यत् इन्द्र' इसि ॥ ६ ॥ उ॒त स॒ती व ज॒जरै प्रदे॒तार॒मम॑हितम् । आ॒शुं जेता॑र॒ हेरं॑ र॒थीत॑म॒मव॑तं तु॒श्या॒ावृष॑म् ।। ७ ।। १ हद्द था. (६,८) अनुसधेय २. नारित वि. ३ मि. ४. नारित रो बूदिपिरम्त त्रिम बाधन गुको. ८. "कादवि थ.