पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९९, मे ८ ] अगं मण्डलम् इ॒तः । ऊ॒र्ती 1 वः॒ः । अ॒जर॑ण् । प्र॒ऽदे॒तार॑म् । अन॑ऽहि॒तम् । आ॒शुम् । जेतरम् । हेता॑रम् । र॒थिऽत॑मन् | अत॑म् | तु॒म्य॒ऽवृष॑म् ॥ ७ ॥ वेङ्कट० इतः कुरुत यूपं रक्षणाय अजरम् शत्रूर्णा प्रेरकम् अग्रहितम् आशुम् जेतारम् गन्तारम् रथितमम् अहंसितम् उदकस्य वर्धयितारम् ॥ ७ ॥ इ॒ष्क॒ता॑र॒मन॑ष्कृतं॒ सह॑स्कृतं श॒तम॑ति॑ि श॒तक्र॑तुम् । समा॒ानमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसु॒जुत्र॑म् ॥ ८ ॥ इ॒च॒र्तारि॑म् । अनि॑ऽकृतम् । सह॑ऽकृ॒तम् । श॒तम्ऽज॑तिम् । श॒तऽक्र॑तुम् । समा॒नम् । इन्द्र॑म् । अव॑से । इ॒वामहे | वस्त्रानम् | वसु॒ऽजुत्र॑म् ॥ ८ ॥ J घेङ्कट० हाँस्कर्तारं स्तोतॄणाम् असंस्कृत अन्यैः घरेन कृतं बहुरक्षणं यहुमर्श बहूनाम् समानम् इन्द्रम् रक्षणाय हवामहे वसूनि मष्ठादयन्तम् घसूनां प्रेरकम् इति ॥ ८ ॥ इति पष्ठाटके सप्नमाध्याये तृतीय वर्गः ॥ [ १०७ ] 'नमो भार्गव ऋषिः, चतुर्थीपञ्चम्योइन्द्रः इन्दो देवता, अष्टम्याः सुपर्ण, नवस्था वज्रो मा दशम्येकादश्योः वाक् । विष्टुप् छन्दः, पछी लगती, सप्तम्मष्टमीनवम्यः अनुष्टुभः २९२३ । अ॒यं त॑ ए॒मि त॒न्वा॑ पु॒रस्व॒ाद्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति पु॒श्चात् प॒दा मह्यं दध॑रो भागमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥ १ ॥ अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा॑ । पु॒रस्ता॑त् । विश्वे॑ । दे॒वाः | अ॒भि । मा॒ा । य॒न्ति॒ । प॒श्चात् । य॒दा । मह्य॑म् । दीर्घः । भा॒गम् | इ॒न्द्र॒ | आत् । इत् । गर्यो । कृ॒णवः | वी॒र्या॑णि ॥ १ ॥ वेङ्कट० नमो भार्गवः | शत्रून् अभिसवितुम् अयम् ते अतः गच्छामि पुर्येण सह | गन्तं मां त्वया सह सर्वे देवाः अभिगच्छन्ति पथा| यदा स्वम् महान् शत्रुगु स्थितम् भागम् धारयसि इन्द्र!, जनार पुत्र मया सह मच्छ नेषुम्, गोर्याणि कुर्याः । शत्रु गच्छतः सपुत्रस्य मम साहाय्यं तुरु, यदि शत्रु मोदित्ससि इति ॥ १ ॥ राधा दधा॑मि ते॒ मधु॑नो अ॒क्ष्मने॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑ः । अस॑श्च॒ त्वं द॑क्षिण॒तः स॒खा मे॒ऽवा॑ वृ॒त्राणि॑ जङ्घमाव॒ भूरि॑ ॥ २ ॥ २. अप्रतिहत्तम वि. सहाय भ १. मजनुम् कि भ ५. संरकृ वि भ. ६.६. नाहित मुको ३. नारित वि. ४. नास्ति विम