पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६१ अमं मण्डलम् सू ९८, मं १२ ] वेङ्कट त्वम् हि अस्माकम् पिता अभवः वासयितः । त्वम् माता च शतक्रतो ।। अथ तव स्वभूतं सुखम् याचामहे ॥ ११ ॥ त्वां जु॑ष्मिन् पुरुहूत वाज॒यन्त॒मुप॑ जुत्रे शतक्रतो । स नौ रास्व सुवीर्य॑म् ||१२|| व्याम् । शु॒भ्मि॒न्। प॒रु॒ऽहुत॒ । वा॒ाज॒ऽयन्त॑म् । उप॑ जुड़े। शततो इति शतऽऋतो। सः । नु॒ः । रा॒स्य॒ । स॒ऽवीर्य॑म् ॥ १२ ॥ बेङ्कट त्वाम चलवन्!! पुरुहूत। बलमिच्छन्तम् सुवीर्यम् धनम् ॥ १२ ॥ उप स्वीमि शतकतो है। इति पद्याष्टके सप्तमाध्याये द्विसीयो वर्ग. ॥ [९९ ] नमैध आङ्गिरस ऋऋषिः । इन्द्रो देवखा 1 मगाश्छन्दः (विमा बृहस्पः समा सतोबृहत्यः ) | त्वामि॒दा ह्यो नरोऽप्यन् वि॒न् भूयः | स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह अ॒भ्युप॒ स्वस॑र॒मा ग॑हि ॥ १ ॥ त्वाम् ॥ इ॒दा ! ह्यः । नर॑ः । अप्यन् । ब॒जिन् । भूणि॑वः । सः । इ॒न्द्र॒ । स्तोम॑ऽवाहसाम् । इ॒ह । श्रु॒धि॒ उप॑ । स्वस॑रन् । आ । म॒हि॒ ॥ १ ॥ 1 पेट० लाम् अद्य सःच भरणशीला: यजमानाः सोमम् अपायदन् बसिइन्द्र स्पो बाइसाम् अस्माकं स्वोन्नम् इद अधि, उप आ गच्छथ स्वसरम् गृहम् इति ॥ १ ॥ मत्स्वा॑ सृशिघ्र हरिव॒स्तमहे॒ त्वे आ भ॑पन्ति वे॒धसः॑ । तव॒ श्रवो॑स्य॒प॒मान्यु॒क्थ्या॑ स॒तेन्द्र गिर्वणः ॥ २ ॥ भस्वं॑ । सु॒ऽशि॒षु॒ । ह॒रि॒श्व॒ः । तत् । ईमहे । से इति॑ । आ । भूष॒न्त । वे॒धस॑ः । सवै | श्रवभि । उ॒पमाने॑ । उ॒क्थ्यो । स॒तेषु॑ इ॒न्द्र गिर्वणः ॥ २ ॥ 1 नः देहि वेङ्कट० सोमेन यस्य सुशिम ! हरिव.] 1। तत् वयं याबामहे स्वयि आ भवन्ति परिचारकाः । कि याच्यम् इत्याह -- तत्र खसानि उपमानभूतानि प्रशस्यानि मुतेषु सोमेषु इन्द्र | गिर्वणः ॥ २ ॥ श्राम॑न्त॒इव॒ सूर्य॒ विश्वेदिन्द्र॑स्य भक्षत | वसू॑नि जाते जन॑मान॒ ओज॑सा प्रतं भागं न दीधिम ॥ ३ ॥ 5356 १. शुमिन् पि. २०२. नातिमुको. ३. या. (५,४) भर्यो निर्वाचन विमृश्यम् । चैप १,२५३३६. भि. ४. अपायत दिई ५. ६. भोजम्म्को, ●मूको ८. साम् वि . ९-९, स्वयं मूको. १० बाण्यम् मूको.