पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२० ऋग्वेदे सभाध्ये [ अ ६, डा ७, वे १. वेङ्कट० 'लम् हि घड़ीनाम् इन्द्र! दारयिता पुराम् भवसि हन्ता उपक्षपवितुः अस्य मनुष्यस्व च वर्धयिता, पतिः दिवः ॥ ६ ॥ इति पष्ठाष्टके समाध्यामे प्रथमोवर्गः ॥ अधा॒ा हो॑न्द्र गिर्व॑ण॒ उप॑ त्वा॒ा कामा॑न् म॒हः स॑स॒ज्म । उ॒देव॒ यन्त॑ उ॒दः ॥७॥ अर्धं । हि । हुन्छु । गिर्वणः । उपे । त्वा॒ा कामा॑न् । म॒हः । ससम्म। उ॒दाऽइ॑व । यन्तैः ॥ इ॒दऽभिः॑िः ॥ ७॥ चेङ्कट० 'सम्प्रति इन्द्र ! गिर्वणः । त्वां वयम् कामान् कमनीयान् स्तोमान् उप सृजामः प्रापयाम: त्वां स्तोमान् बहून्, यथा उदकेन गयछन्तः पुरुषा मञ्जलिनोरक्षप्य उदकैः समीपस्थान् संसृजन्ति इति ॥ ७ ॥ बार्णं त्वा॑ य॒म्पाभि॒र्वधे॑न्ति शर॒ ब्रह्म॑णि । वा॒वृध्वसे॑ चिद॒द्भिवो दि॒वेदि॑वे ॥८॥ बाः ।न। त्वा॒ा। य॒व्याभि॑ः । वर्ध॑न्ति। शुरू। ब्रह्मणि । व॒ब्र॒ध्वस॑म् चि॒त् ॥ अ॒द्वि॒ऽव॒ः। दि॒वेऽदि॑वे ॥ ८ ॥ घे० सभा उदकं भदोभिः वर्धयन्ति तथा त्वाम् शुर। स्तोत्रे. बर्धन्ति बृद्धम् एव बनिन् ! अन्वद्दम् । न तु यथा निरुदकं देशं नदीभिः तद्वत् इति ॥ ८ ॥ यु॒ञ्जन्ति॒ हरी॑ पि॒रस्य॒ गाथ॑यो॒ोरौ रथे॑ उ॒रुप॑गे | इ॒न्द्र॒वाहा॑ वच॒युजा॑ ॥ ९ ॥ यु॒ञ्जन्ति । हरी॒ इति॑ । इनि॒रस्य॑ । गाय॑या । उ॒रौ । स्यै । उ॒रुऽयुगे । इ॒न्द्र॒ऽवाहा॑ व॒च॒ऽयुजा॑ ॥ ९ ॥ वेङ्कट० युजन्ति भयौ गमनशीलस्य स्वोरारानः वाचा मइति महायुगे श्ये दहश्व वाहनभूतो नवनमात्रेणैव युज्यमानौ इति ॥ ९ ॥ त्वं न॑ इ॒न्द्रा भै ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे । आ वी॒रं पृ॑तना॒ापह॑म् ॥१०॥ त्वम् । ब॒ः। इ॒न्द्र॒ । आ । स॒र॒ | ओज॑ः । मृ॒म्णम् | शतक्रतो इति॑ शतक्रतो । वि॒श्च॒षु॑णे । आ | वी॒रम् | पृत॒ना॒ऽसह॑म् ॥ १० ॥ 1 येङ्कटम् अस्मभ्यम् इन्द्र आर बळम् धनम् च हे बहुकर्मत् ! विष्टः! वीरम्घ सेनाम् अभिभवितारम् ॥ १० ॥ त्वं हि न॑ः पि॒ता म॑सो॒ो त्वं मा॒ता शेतकतो ब॒भूवि॑िथ । अर्धा ते सु॒म्नमम ॥११॥ त्वम्। हि। नः॒ः। पि॒ता। व॒ इति । ग्| माता | शतऋो इति शतक्रतो | ब॒भूविध : अधि॑ 1 ते॒ 1 सु॒म्नम् । ई॒महे॒ ॥ ११ ॥ विभ. १. मास्ति ि सेनानाम् अ २२. मारित मूको, ३. मासि वि ४. रथानाम् वि. ५ स्तोरिः