पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७२ ऋग्वेदे सभाप्ये उ॒च॒थ्ये॑ चप्प॑ति॒ यः स्व॒राळुत वो॑यो घृत॒स्राः । अश्वे॑पितं॒ रजैंपितं॒ शुने॑पितं॒ याज्म॒ तवि॒दं नु तत् ॥ २८ ॥ उ॒च॒थ्ये॑ । वपु॑षि । यः । व॒ऽराट् । उ॒त । वा॒यो॒ इति॑ 1 घृ॒न॒ऽस्माः 1 अश्वे॑ऽषितम् । रजैःऽइपितम् । शुनोऽइपितम् | म | अज्मं । तत् | हंदम् | नु । तत् ॥ २८ ॥ बेङ्कट० उचध्ये वपुष छ अध्यक्षयोः यः खराट् पृथुथवाःया भरवादिषु भट्सु रामसु यः स्वाराज्यं करोति घृत शुद्धः समात् धादिमिः सानीतम्। रजःशब्देन गर्दमः उच्यते, उष्ट्रो या । तत् अहं प्राप्नुमः । वेदमिति वायवे निर्दिशति- इदम् नु सत् बायो |" इति ॥ २८ ॥ [ भ६, ४, ६. अध॑ प्रि॒यमि॑षि॒राप॑ प॒ष्टि॑ि स॒हस्र॑सनम् | अश्वा॑ना॒मिन्न घृष्णा॑म् ॥ २९ ॥ अधि॑ । प्रि॒यम् । इ॒पि॒राये॑ । प॒ष्टिम् 1 स॒ह । अ॒सम् | अश्वा॑नाम् | इत् । न । वृष्णम् ॥२९॥ वेङ्कट० इदानीं प्रेरथित्रे राझे अयम् सहस्राणाम् पटिम् शतोऽहं उब्धवान् अस्मि अश्वानाम् एवं बलीव च ॥ २९ ॥ गावो॒ न यूथमुप॑ यन्ति॒ वने॑य॒ उप॒ मा य॑न्तु॒ वर्धयः ।। ३० ।। गाय॑ः । न । यूथम् । उप॑ । य॒न्ति॒ । वच॑यः । उप॑ मा॒ा । आ । य॒न्ति॒ । चन॑यः ॥ ३० ॥ वेङ्कट० यथा सङ्गवे गायः यूथपम् उप गण्डन्ति एवं मो पृथुश्रवसा दत्ताः छिन्तवृषणा पळोषव उपतिष्ठन्ति ॥ ३० ॥ अध॒ यच्चार॑थे गणेश॒तष्ट्राँ आयु॑क्रदत् । अघु विते॑षु वि॑श॒र्ति शता ॥ ३१ ॥ अध॑ । यत् । चार॑ये॒ । ग॒णे । श॒तम् | उन्| अचैऋत् | अर्ध । विने॑षु । वि॒श॒तिम् । श॒ता ॥ पेटअप या चारये मसञ्चापमाणे मेमाणे घनपणे शतम् उष्ट्रान् कशब्दयत् प्रदानाय जुड़ाव। अविवेतवर्णेषु गोविंशतिम् छ शवानि अनिकदत् इति ॥ ३१ ॥ श॒तं दि॒ासे ब॑ल्बुथे विम॒स्तरु॑श॒ आ द॑दे । ते ते॑ वायवि॒मे जना॒ मद॒न्तीगो मद॑न्ति दे॒वगो॑पाः ॥ ३२ ॥ श॒तम् । द॒ारो । ब॒ल्बुधे 1 मिश्र॑ः । सरु॑क्षे । आ । दे॒दे । ते । ते॒ । वा॒यो॒ इति॑ । इ॒मे । जनः । मर्दन्ति | इन्द्र॑ऽगोपाः । मद॑न्ति । दे॒वइगोपाः ॥ ३२ ॥ 2. रस्तुमको, ३. व्यारानीतम्यूको ४-४, दनुवायो सुको ३. रग्दादि मूको. ५. मूको.