पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् ४६, २५ ] दाना॑सः । पृ॒यु॒ऽश्रत्र॑सः । क॒ानी॒तस्य॑ । सु॒ऽराध॑सः । रथे॑म् । हि॒र॒ण्यय॑म् । दद॑त् । म॑हि॑ष्ठः | सुरिः । अ॒भुत् | वर्षिष्ठम् । अ॒कृ॒त॒ ॥ श्रवः॑ ॥ २४ ॥ बेङ्कट० तानि इमानि दत्तानि पृथुधवसः कानीतस्य सुधनस्य माम् हिरण्मयम् रथम् प्रयच्छन् अरमन्वदाया माशः अभूत् । पृथुतमाम् छ कीर्तिम् अकृत आत्मन इति ।। २४ ॥ आ नो॑ बायो म॒हे तने॑ य॒ाहि म॒खाय॒ पाज॑से । व॒यं द्दि ते॑ च॒कृ॒मा भ्रूरि॑ द॒ायने॑ स॒द्यश्च॒न्महि॑ द॒ावने॑ ॥ २५ ॥ आ । नः॒ । वा॒ायो॒ इति॑ । म॒हे । तने॑ । गृ॒ह । म॒वाय॑ । पाज॑से । व॒यम् ॥ हि । ते॒ । च॒कृ॒म | भूरि॑ । द॒ावने॑ । स॒थः । चि॒त् । महि॑ । द॒यने॑ ॥ २५ ॥ येट० आ याहि भस्मात् वायो 1 मइते धनाम मद्दनीयाय च घटाय, उभये प्रदातुम् । वयम् हि ते कृतवन्तः कर्म भूरेः दात्रे सद्यः एव महतः दात्रे ॥ २५ ॥ इति षष्टाष्टके चतुर्थाध्याये पञ्चमो वः ॥ यो अग्ने॑भि॒र्ध्वह॑ते॒ वस्त॑ उ॒स्राखिः स॒प्त स॑प्तीनाम् । ए॒भिः सोमे॑भिः सोम॒सुद्भः सोमपा द॒नाय॑ शुक्रपूतपाः ॥ २६ ॥ यः | अञ्वे॑भिः । वईते | बस्ते॑ । उ॒स्राः । त्रिः । स॒प्त ॥ स॒प्त॒ती॑ती॒नाम् । ए॒मिः । सोमे॑भिः । स॒म॒सुत्ऽभि॑िः । सोम॒ऽपा॒ाः । द॒नाय॑ । रा॒क्र॒पूत॒ऽप॒ाः ॥ २६ ॥ घेङ्कट० मः पृथुधवाः अश्वेभिः गच्छति, बस्ते च गाः, धाभिः च गच्छति । गर्यो 'सङ्ख्या ः यस्त इति । एभिः सोमैः सोममुद्रिः च सप्त इति । प्रावभिः सह हे सोमस्य पातः ! असमभ्यम् दानाय हे पूतस्य सोमस्य पातः ? | उत्तरत्र सततीनाम् त्रिः सप्त ग्रा सम्बन्धः ॥ २६ ॥ यो मे॑ इ॒मं चि॑िदु॒ त्मनाम॑न्दच्चि॒त्रं द॒ावने॑ । अ॒र॒ट्वे असे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत॑राय सु॒क्रतु॑ः ॥ २७ ॥ २७७१ गः | मे॒ ॥ इ॒मम् । चि॒त् । ॐ इति । त्मना॑ । अम॑न्दत् । चि॒त्रम् । दा॒वने॑ । आ॒ट्वे । अक्षि॑ । नहु॑षे । सु॒ऽकृत्व॑नि । सु॒व॒ऽत॑राय | सु॒ऽक्रतु॑ः ॥ २७ ॥ चेट० यः माँ स्वयमेव अमन्दत्' चित्रम् रार्ये दातुम् धदाम् मकरोत् । भरवादयः पृथुश्रवसः अध्यक्षाः, तानू अग्धशाम् - अस्मै नयतेति सुतरा जन्मान्तोसुकर्मेति ॥ २७ ॥ 1. अर्थ२९,२ भाध्यमपि . ४४. सहूति स° मूको, ५. पूतस्य पालारण मूको, ८. जन्मातरे को. २-२. मास्ति मूको. ६. "न्दम् मूडो, २-३ तागूको ७. सजूद मूको.