पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ४६, ३३ ] भटमै मण्डलम् २७७३ चेङ्कट० शतम् दासे बचूड़े धनस्य तारके राश मदिष्टस्य दातरि मेधावी वशः गोऽश्वान् य ददे । अथ परोशवाद- ते ते इति । हे वायो । तव स्वभूता से इने जनाः इन्द्रेण देवैः गुहाः लम्धनाः अस्मात् राज्ञः मदन्ति इति ॥ ३२ ॥ अध॒ स्या योष॑णा म॒ही प्र॑तीची वश॑म॒श्व्यम् । अधि॑रुक्मा॒ वि नी॑यते ॥ ३३ ॥ अर्धं । स्पा । योप॑ण । म॒ही । प्र॒तीची | वश॑म् | अ॒ख्यम् । अधि॑ऽरुक्मा | चि ॥ नो॑य॒ते ॥३३॥ । वेङ्कट० अथ सेयं कन्या महनीषा अभिमुखी वशम् अयम् अधडकमाभरणा राशा मंदिष्टा विनीयते मां प्रत्यानयन्ति वो घेति ॥ ३३ ॥ इति पञ्चाष्ट चतुर्याध्याये पट्टो वर्गः ॥ [ ४७ ] त्रित आप्त्य ऋषिः । श्रादित्या देवता, चतुर्दश्यावष्टादश्यन्तानाम् भादिस्योपसः । महापदिक्त महि॑ वो मह॒ताम॑वो॒ वरु॑ण॒ मित्र॑ द॒शुषे॑ । यमा॑दित्या अ॒भि द्रुहो रक्ष॑धा॒ा नेम॒घं न॑शदने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तयः॑ः ॥१॥ महि॑ । च॒ः | मह॒ताम् । अवि॑ः । वरु॑ण । मित्र॑ । दा॒शुषे॑ । यम् | आ॒दि॒त्या॒ः | अ॒भि । द्रुहः। रक्ष॑यः॑ ॥ न 1 ई॒म् । अ॒घम् । न॒श॒त् । अने॒हस॑ः । ब॒ः । उ॒तये॑ः । सु॒ऽउ॒तये॑ः ॥ इ॒ ॥ ऊ॒तये॑ः ॥ १ ॥ घेङ्कट० त्रिआय मदद वः महताम् पाहनम् यजमानाय हे वरुणादयः ! | यम् दावा॑से॒ हे आदित्याः! द्रोद्दात् अभि रक्षध न एनम् पापम् भामोति । अनुषद्धवाणि युष्माकं रक्षणानि, सुरक्षणानि युष्मार्क रक्षणानीति || त्रि॒दा दे॑वा अ॒धाना॒ामाहि॑त्यासो अ॒पाकृ॑तिम् । प॒क्षा वयो॒ यथो॒परि॒ व्यस्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तय॑ः सुऊ॒तयो॑ व ऊ॒तः ॥२॥ वि॒द । दे॒वा॒ाः । अ॒धाना॑ग् । आदिस्यासः । अ॒पआकृ॑तिम् । प॒क्षा | वय॑ः । यथा॑ । उ॒परि॑ । वि | अ॒स्मै॒ इति॑ । शर्म॑ । य॒॰उ॒त । अने॒हस॑ः । षः । उ॒तये॑ः 1 सुऊ॒तये॑ः । व॒ः । उ॒तये॑ः ॥ २ ॥ चेङ्कट० है देवा ! कादित्याः! पापानाम् अपाकरणप्रकारम् जानीथ | पक्षौ यथा पक्षिणः पोतानाम् उपरि कुर्वन्ति तथा असासु सुखम् वि यच्छत ॥ १ ॥ १. ये मूको. २. गोवि: सोऽम भ. मूको. १ ६. नाहित मूको ३. वस्मान् मूको ४. ध मूको, ५ प्रत्याश्यन्ती