पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७३६ ऋग्वैदे सभाष्ये [ अ ६, अ ३, व २३. त्वम् । नः॒ः । अ॒ग्ने॒ । आ॒यु॒षु॑ । त्वम् । दे॒वेषु॑ | पू॒र्व्यं | वरवः॑ः | एक॑ः | इ॒र॒ज्यसि॒ । त्वाम् । आप॑ः। प॒र॒ऽस्रुत॑ः । परि॑ । य॒न्ति॒ । स्वतः । नम॑न्ताम् । अन्यके । समे ॥ १० ॥ कूट० त्वम् अस्माकम् अने! मनुष्येषु, त्वम् देवेषु पूर्व्य || धनस्य एकः ईशिषे त्वाम्, आपः परितः सवन्त्य गरि गच्छन्ति स्वभूतसेतवः ॥ १७ ॥ 'इति षष्टाष्टके तृतीयाध्याये नयोविंशो वर्गः ॥ [ ४० ] 'नाभाकः काण्व ऋषिः । द्वन्द्वानी देवता महापतिन्दः । इन्द्रा॑र्म॑ यु॒चं॑ सु नः॒ सह॑न्ति॒ दास॑थो र॒यिम् । येन॑ ह॒ळ्हा स॒मत्स्वा वी॒ळु चि॑ित् सामने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥१॥ इन्द्रा॑ती॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑मः । र॒यिम् । येन॑ । दृळ्हा | स॒मसु॑ । आ चि॒त् स॒महं । अ॒ग्निः | वनइ | वातै | इत् | नभ॑न्ताम् । अ॒न्य॒के | समे || चट० इन्द्रामी! युवम् मुटु अस्मभ्यम् अभिभवन्तो यच्छवम् धनम् | येन *धनानि इद्धानि सामेषु अपि च स्थिराणि सहिषीमहि तम् रयिम् यथा अग्निः अरण्यानि अभिभवति यात एच इति ॥ १ ॥ 1 न॒हि नो॑ च॒त्रया॑म॒हेऽधेन्द्र॒मिद् य॑जामहे॒ शवि॑ष्ठं नृर्णा नर॑म् । स नः॑ः क॒दा चि॒दुर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥२॥ न॒हि॑ि । वा॒म् । व॒त्रया॑महे । अय॑ । इन्द्र॑म् । इत् । य॒जास॒हे । शवि॑ष्टम् | नृणाम् | नर॑म् । सः 1 नः॒ः । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये | गम॑त् । आ 1 मे॒धसा॑तये । नभ॑न्ताम् । अन्य | समे ॥ २ ॥ बेट० न हि वाणु चर्म धनं यावामदे | अपि तर्हि इन्द्रम् एवं यजामहे शविष्टम् नृणाम् नेवारम् | सधस्मान् कदा चित् अथेन आ गच्छति अनलाभाय कदाचित् यज्ञमजनाथ ॥ २ ॥ ताहि मध्ये भरोणामिन्द्राग्री अधिः । ता उ॑ कवना कृ॒षी पु॒च्छधमा॑ना सखीय॒त्ते से घृ॒तम॑नु॒तं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥३॥ 1 1 HT | हि । मध्य॑म् | भरा॑णाम् । इन्द्राग्नी इति॑ । अधि॒ऽश्चि॒तः । तौ । ॐ इति॑ । नि॒श्व॒ना । क॒दी इति॑ । पृच्छयमा॑ना । स॒खऽयते । सम्] [धीतम्। अनुतम् चरा | नभ॑न्ताम् | अ॒न्य | स॒मे ॥३॥ ३.३० नाविभूको.४० धनानि २. त्यामूको. नं. ५.५ दायिनि मनाए मूहो,