पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३, मं ७ ] २७३५ अमे मण्डलम् अ॒ग्निः । जा॒ाता । दे॒वाना॑म् । अ॒ । वेद॒ । मर्तीनाम् । अ॒व्य॑म् । अ॒ग्नि । सः। ह॒त्रि॒ण॒ऽदाः । अ॒ग्नि । द्वारा॑ । | ऊर्णते | सुआहुतः | नवी॑पसा | नभ॑न्ताम् । अ॒भ्य॒के । स॒मे ॥ बैङ्कट० : जानि देवानाम् बेसि अतिः मर्तानाम् च येत्ति गुह्यम् | अमः *स धनस्यौं दावा | अमि: द्वाराणि धनस्य विवाहुत नववरेण इविया ॥ ६ ॥ अ॒ग्निर्दे॒वेषु॒ स॑च॑सु॒ः स वि॒धु॒ य॒ज्ञिया॒स्सा । स मुदा फाव्या पुरु विश्व॒ भूमैव पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ो नभ॑न्तामन्य॒के स॑मे ॥७॥ अ॒ग्नि । दे॒वेषु॑ । समू॒ऽथे॑षुः इ॒ स । वि॒क्षु । य॒ज्ञिया॑षु । आ । मः। मुदा | फाया॑ | पुरु | विश्वे॑ग । भून॑ऽश्य । पृ॒ष्य॒ति॒ । दे॒व । दे॒वेषु॑ । य॒ज्ञिय॑ । नभ॑न्ताम् ॥ अ॒न्य॒के | स॒मे ॥ ७ ॥ ० अमि: देवेषु सदसति । स मनुध्येपु अपि च शेगु संत्रसतिस मोदन बहूनि फर्माणि पुष्यति यथा विश्वम् भूमिः | देव देवानां मध्ये यज्ञिय ॥ ७ ॥ यो अ॒ग्निः स॒प्तमा॑नु॒पः थि॒तो विश्वे॑षु॒ सिन्धु॑षु । तमाग॑न्म त्रिप॒स्त्यं म॑न्ध॒ातुर्य॑स्तु॒हन्त॑म॒ात य॒ज्ञेषु॑ पूर्णे नम॑न्तामन्य॒के स॑मे ॥ ८ ॥ यः । अ॒ग्नि । स॒प्तऽमा॑नु॒प. । श्रि॒त । विश्वे॑षु । सिन्धुं तम् । आ अगन् । नि॒ऽप॒स्त्यम् । अ॒न्वा॒ातु । द॒स्ए॒हुन्ऽत॑गम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पुर्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे ॥ ८ ॥ बेङ्कट० सप्स यस्य स्तोतो मनुष्या " स ससमानुप' य. विश्वेषु सिन्धुषु श्रित तम् वयम् आ अगन्म विस्थानं यौवनाधस्य मान्धातु ( तु निघ ३,१५ ) दस्यूना हन्तारम् अग्निम् यज्ञेषु मुख्यम् ॥८॥ अ॒ग्निस्त्रीणि॑ नि॒धातून्या क्षैति वि॒दथा॑ क॒विः । स रैकाद॒शॉ इ॒द्द यक्ष॑च पि॒नय॑चनो विनो॑ दू॒तः परि॑ष्कृतो नभ॑न्तामन्य॒के स॑मे ॥९॥ अ॒ग्नि । त्रीणि॑ि । नि॒िऽधातु॑नि । आ । क्षेति॒ । नि॒दथे॑ । क॒वि । स । ऋन् । एकाद॒शान् । इ॒ह । यक्ष॑त् । च॒ । पि॒प्रय॑त् । च । न । निर्झ । द्रुत | परि॑िऽकृन । नभ॑न्ताम् | अ॒न्य॒के। सभे वेङ्कट० अनि नीणि स्थानानि शिवन्धनानि पृथिव्यादीनि' आ निवसति कवि | स. शौन् एकादशान् देवान् इह यजतु । पूरमतुच अस्मान् मेघाधी दूत भरङ्कृत ॥ ९ ॥ त्वं नो॑ अग्न आ॒यु॒षु॒ त्वं दे॒वेषु॑ पू॒षे॒ वस्तु॒ एकं॑ इरज्यसि । त्वामाप॑ परि॒स्रुतः परि॑ यन्ति॒ स्वसैतो नभ॑न्तामन्य॒के स॑मे ॥ १० ॥ १-१ जानाति देवाना वेग्नि अहिमवाना त्रि, जान्यति देवानलं वाझि अपिधानाम् अ ६ "श मूको. ३. लगते भूको. १४, नास्ति सूफ़ो. ५०५ ससक्तमा मूको. ८ ख्यमिति स. ९. दीमिया. १२. सदस्य मू ७. तु. बैप १,२४५२ b.