पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३४ वे सभाष्ये [ अद्द, अ ३, व ११. बेङ्कट० नि दो शंसनम् एषाम् शत्रूणाम् अस्माकम् आहेषु नयसरेण वचसा | नि दह असतिम् प्रयच्छताम् । विश्वाः अभिगच्छन्तः धरातयः इतः अपगच्छन्तु आमूढाः ॥ २ ॥ अग्ने॒ मन्मा॑नि॒ त॒भ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ । स दे॒वेषु॒ प्र चि॑कद्ध स्वं ह्यसि॑ पू॒र्व्यः शि॒िवो दूतो नि॒वस्य॑तो नम॑न्तामन्य॒के स॑मे ॥३॥ अग्ने॑ । मन्मा॑नि । तुभ्य॑न् । कम् । घृ॒तम् | न | जुड़े | आ॒सने॑ | सः दे॒वेषु॑ ।प्र। चि॒वि॒िद्ध । त्वम्।हि । अति॑ि । पुर्व्यः । शि॒वः। दू॒तः । नि॒वस्व॑तः । नभ॑न्ताम् । अ॒न्य॒के । समे ॥ ३॥ । येट० यथा आस्ये धतम् जुद्धति एवम् अने! स्तोत्राणि तुभ्यम् आस्थे जुड़े | *सः वंा देवानां मध्ये प्रकर्पेण जानीहि स्तुतीः । विवस्वतः || ३ || त्वम् हि असि प्रतः " शिवः च दूतः तत्त॑द॒ग्निर्वयो॑ दधि॒ यथा॑यथा कृप॒ण्यति॑ । ऊ॒र्जाहु॑ति॒र्व॑सू॑नां॒ शं च॒ यो॑श्च॒ मयो॑ दधि॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नम॑न्तामन्य॒के स॑मे ॥४॥ तऽत॑व् । अ॒ग्निं । वय॑ः। द॒धे॒ । यथो॑ऽयथा | कृ॒प॒ण्यति॑ । ऊर्जाऽभोह॒तिः । वसु॑नाम् । शम। च॒। योः। च॒।मर्थः। द॒धे । विश्व॑स्यै । दे॒वह॑त्यै| नम॑न्ताम् । अ॒न्य॒के । स॒मे ॥ ४ ॥ चेङ्कट० ततत् अनि अन्नं प्रयच्छति गथायमा स्वोतृभिः याच्यते । अन्न आहूयमान चालयितृण यजमानानाम् शम् च योः च सुखं च करोति। सर्वस्मै देवानां लागाय, यः कञ्चन अपि देवो यदि हृयते, अमिरेव सबै करोति इति ॥ ४ ॥ । सच॑िकेत सहयाशिय॒त्रेण॒ कर्म॑णा | स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीत ह॒नोति॑ च प्रतीव्ये॑षु॒ नभ॑न्तामन्य॒के स॑मे ॥५॥ सः । चिकेन । सहपसा । अ॒भिः | चि॒त्रेण॑ | कर्मणा | सः | होतो 1 शतनाम् । दक्षि॑णाभिः । अ॒भिऽव॑तः । इ॒नोति॑ । च॒ । प्र॒व्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे ॥ ५ ॥ पेट० सा ज्ञायते अभिभावुकेन अतिः चित्रेण कर्मणा सः होतानां पशुभिः च परिष्यः गच्छति च प्रत्येतयं शत्रुम् ॥ ५ ॥ "इति पछाष्टके तृमीयाध्याये हार्दिगो बर्गः ॥ अ॒ग्निता दे॒वाना॑म॒ग्निवे॑द॒ मनाच्य॑म् । अ॒ग्निः स द्र॑विणोदा अ॒ग्निर्द्वारा॒ व्य॑ते॒ स्वा॑हुतो नवयमा नम॑न्तामन्य॒के स॑मे ॥६॥ १. निर्मूको १ भारित मूत्रो, ३. एव मूको, ४-४ सय मूको ५ प्रज्ञः म्फो. भूको ०.याने भूको ८ वान्गा मूको ९९. ते दमाम १०-१० मारित गूको. ६.प्र