पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८, ९ ] अटमं मण्डलम् श्या॒यऽअ॑श्चस्प । सु॒न्व॒तः । अनी॑णाम् । शृण॒तम् । हव॑म् इन्द्रग्नि॒ इति॑ । सोम॑ऽपीतये ॥ ८ ॥ ० यावाश्वस्य यजमानस्य काम् अभोणाम् शृणुतम् द्वानम् ॥ ८ ॥ ए॒वा वा॑मह उ॒तये॒ यथा॒ाहु॑वन्त॒ मेधराः । इन्द्रा॑नी॒ सोम॑पतये ॥ ९ ॥ ए॒व । आ॒म् । अ॒हे । उ॒तये॑ । यथ । अन्त मेभि॑राः | इन्द्रा॑ग्ने॒ इति॑ | सोम॑ऽपीतये ॥ ९॥ चेट० एवम् याम् ई हृयामि रक्षणाय, यथा अनुवन्त प्राज्ञाः ॥ ९ ॥ आह्वं सर॑स्वतीव्रतोरिन्द्रा॒ग्न्योरवो॑ घृणे | याम् गाय॒त्रमुच्यते॑ ॥ १० ॥ आ । अ॒हम् । सर॑स्यततॊऽयतः । इन्द्रा॒ग्न्योः । अव॑ः । वृ॑णे॒ । याम्म् । गा॒ाय॒त्रम्॥ ऋ॒ध्यते॑ ॥ १० ॥ चेङ्कट० अहम् स्तुतिमचोः इन्द्राभ्योः पाञ्चनम् आ वृणे, यपोरथे॑म् गायन्नम् साम स्तूयते इति पठाष्टके तृतीयाध्याय एकविंशो वर्गः ॥ १०।। [ ३९ ] 'नाभाकः काण्व ऋषिः । शतिर्देवता महापड़ितइछन्द । अ॒ग्निम॑स्तोष्णो॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्ये॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु-न उ॒भे हि वि॒दये॑ क॒विर॒न्तवर॑ति दूत्यं? नभ॑न्तामन्य॒के स॑मे ॥१॥ । अ॒ग्निन् । अ॒स्तो॒पि॒ व ऋ॒ग्मिय॑म् । अ॒ग्निम् । ईव्या । य॒जध्धै । अ॒ग्निः । दे॒वान् । अन॒क्तु । नः॒ः । उ॒भे इति॑। हि। प्रि॒दथे॒ इति॑। क॒विः । अ॒न्तरि॑ति॑ । घर॑ति । दृत्य॑म् । नभ॑न्ताम् । अ॒न्य॒के स॒मे ॥१॥ बेङ्कट अतिम् स्वौमि नगईम्। अग्रिम् स्तुत्या पटु हतौमि | अभिः देवान् अस्माकम् अनक्तु इविर्भिः । सोऽयम् उभे हि द्यावापृथिव्यौ अन्तः दृत्यम् दरति अन्तरिक्षे गच्छन् । नभन्ताम् च 'सर्वे जिवांसव' शत्रवः । यद्वा नभतिर्हिसाकर्मा (सु. निघ २,१९), हिंस्यमाना: अभिनेति ॥१॥ २७३३ न्य॑ग्ने॒ नव्य॑स॒ वच॑स्त॒न॒षु॒ शंस॑मे॒पाम् । न्यरा॑ती ररा॑व्णां विवा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥२॥ 1 न 1 अ॒ग्ने॒ । नव्य॑सा॒ । वच॑ः । स॒नूषु | शंस॑म् | ए॒षाम् । नि | अरोतीः | रराव्णाम् । विश्व|ः । अ॒र्य॑․ । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु । आ॒ऽमुरैः । नभ॑न्ताम् । अ॒न्य॒के स॒मे ॥ २ ॥ । १-१. *स्य जामित्राणामू विस्य राजमानस्य जय मिश्राणाम् अ ६६. नास्ति मूको. ४. श्वन्तः मूको. ५. स्तुनीतो: मूको. मो. ९.९. सर्वेऽपि पिवांसः वि९, विवोसः ४ मूको १२. अभिनेति वि. २. ●त मूको. ७७. सोमगमैन मूको, १०. नगनिधि गुको ३. मास्ति वि ८. नमवं.... 19. "मान मूफो.