पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ४०, मै ४ ] अष्टम॑ मण्डलम् २७३७ बेङ्कट० तौदि मध्यम् समासाणाम् इन्द्रामौ अधिनियसतः । ती एवं कवित्वेन फ्रान्वकर्माणौ कविजनैः पृच्छपमानौ सखित्वम् इच्छते सम् अनुतम् फर्म नरो! ॥ ३ ॥ अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ाग्नी य॒जर्सा गिरा। ययो॒ोवि॑श्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒द्यु॒पस्ये॑ बिभृतो वसु॒ नम॑न्तामन्य॒के स॑मे ॥४॥ । श्अ॒भि । अर्च ॥ न॒भाक॒ऽवत् । उ॒न्द्रा॒ग्नी इति॑ । य॒जसः॑ वि॒रा । यथो॑ः । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । चौः । पृथि॒वी 1 म॒द्दी । उ॒पस्थे॑ वि॒भू॒तः । वसु॑ । नम॑न्ताम् । अ॒न्य॒के । स॒भे ॥ ४ ॥ घेट० हे नाभाक! नभाव इन्द्रायन स्तुत्या या अभि अर्च, यमोः विश्वम् इदम् जगत्, योः च उपस्थे द्यावापृथिव्यो षषु विभूतः ॥ ४ ॥ प्र॒ ब्रह्म॑णि नभाक्॒यदि॑न्द्रा॒ग्निभ्योमिरज्यत । या स॒प्तयु॑प्नमण॒यं॑ जि॒ह्मनः॑रमपोर्णुत इन्द्र॒ ईशा॑न॒ ओज॑सा नभ॑न्तामन्य॒के स॑मे ॥५॥ प्र 1 ब्रह्मणि । न॒भाक॒ऽवत् । इन्द्र॒ग्निम्मा॑म् । र॒ज्यत । या । स॒प्तऽयु॑नम् । अ॒र्ण॒वम् । जि॒ाऽया॑रम् । अ॒प॒ऽऊ॒र्णुतः । इन्द्र॑ः | ईशा॑नः । ओज॑ता । नभ॑न्ताम् । अ॒न्य॒के। स॒भे ॥ ५॥ 1 अ घेङ्कट० ईरय इन्द्रामिभ्याम् स्वप्राण नभाषवत् यो इन्द्राशी सप्तमूहम् अर्धवम् विद्वितद्द्वारम् तेजोभिः अपोतः। शपोः मध्ये इन्द्र ईशानः भवति अलेन ॥ ५५ ॥ अपि॑ पृश्व पुराण॒द् व्र॒ततैरिव गुष्पि॒तमोजो॑ द॒ासस्य॑ दम्भय । व॒यं तद॑स्य॒ संभृ॑तं॒ चस्विन्त्रे॑ण॒ भ॑जेमहि॒ नम॑न्तामन्य॒के स॑मे ॥ ६ ॥ अपि॑ । च॒श्च॒ । पुराण॒ऽवत् । घृ॒तने॑ऽङ्व । गुष्पि॒तम् । ओज॑ः । द॒दा॒॒सस्य॑ । द॒म्भय॒ । य॒यम् । तत् । अ॒स्प॒ | सम्ऽमृतम् । वसु॑ । इन्द्रे॑ण । वि । म॒जेम॑हि॒ | नभ॑न्ताम् । अ॒न्य॒के । स॒मे ॥ ६॥ चेट० अपि वृक्ष यथा प्रत. वृप्ति शत्रूण लतायाः इव गुणितम् इति गुरुफतिपर्यायः । मततेः निर्गत साखाम् इष इति । तदेवाई-बलम् दापस्य विनाशयेति । परोक्ष उत्तरार्ध: स्पष्टः ॥ ६ ॥

  • इति पवाष्टके तृतीयाध्याये चतुर्विशो गं. ॥

यदि॑न्द्र॒ जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ वि॒रा । अ॒स्माक॑भि॒र्नृभि॑र्व॒यं सा॑स॒याम॑ घृ॒तन्य॒तो व॑नु॒याम॑ चनु॒ष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥७॥ ३. प्रश्न मूको, पूज्या मूको. २ नभाक विकभाकव अ ५. गुगुल्क बिं; ... ६ मूकी, ७०७ नारित मूको. - ३४१ ४. पृष्ठति मूको.