पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१, मं ३४ ] अटमं मण्डलम् अन्व॑स्य स्थूरं द॑दशे पु॒रस्ता॑द॒न॒स्थ ऊर॑व॒रम्य॑माणः । शश्व॑ती॒ नाम॑मि॒चक्ष्या॑ह॒ सम॑द्रमर्य॒ भोज॑नं बिभर्ष ॥ ३४ ॥ अनु॑ । अ॒स्य॒ । स्पु॒रम् । द॒दृशे॒ । पु॒रस्ता॑त् । अन॒स्थः । उ॒रुः । अ॒व॒रम्ब॑माणः राती | नारी | अ॒ग॒चक्ष्यै | आ॒ह॒ | सुभेद्रम् | अर्य | भोज॑नम् | त्रिभूर्षु ॥ ३४ ॥ वेङ्कट० भनु दहको अस्थ स्थूलभुदरम् पुरस्तात् स्त्रियो हि समतमध्या भवन्ति पुमसस्तू स्यूटमध्याः | अस्थिवर्जितः महान् अवलम्धमानः शिवनश्चानुद्दो | शलती नारी शमिनम् अभिगृहप बदति है क्वामिन् ! पत्ते ! झन् सुभद्रम् भोजनम् भोगम् अरूपानादिकं वा अरेति ॥ ३४ ॥ इति पञ्चमाष्टके समाध्याये पोडको वर्गः ॥ ✓ २५५१ [२] मेघातिथि: काण्य आाहिर प्रियमेध ऋषिः, एकचत्वारिंशीद्वारचारिंश्योर्मेधातिथिः काण्वः । इन्द्रो देवता, एकचत्वारिंशद्वचत्वारिंश्योर्विभिः | गायत्री छन्दः, मष्टाविंश्यनुश् । इ॒दं च॑सो सु॒तमन्ध॒ः पवा॒ा सुप॑र्णमुदर॑म् | अना॑भयन ररि॒मा ते॑ ॥ १ ॥ इ॒दम् । ब॒सो॒ इति॑ । सू॒तम् । अन्ध॑ः । पिच॑ | सुपूर्णम् | उ॒दर॑म् ॥ अना॑भयिन् । र॒म । ते॒ ॥ १ ॥ चेङ्कट० मेघातिथि: लाहिरलइन प्रियमेधः । इदम् वासयितः! शिवम् अन्धः, तत् पिय सुपूर्णम् कुरु उदरम् | दे धनाभयिन्। जाभपवर्जित ! मत्वर्थीया वृत्तिवाजिनीवतीत्यादिवत् । दुधः सुभ्यम् ॥ नृभि॑र्भुवः सु॒तो अतैष्णो॒ चरैः परि॑प्तः । अशो॒ो न नि॒क्तो न॒दीप॑ ॥ २ ॥ नृऽभिः॑िः । घृ॒तः । सु॒तः। अनैः ॥ अप॑ः 1 बारैः । परि॑ऽप्तः । अवः॑ः । न । नि॒क्तः । न॒दीर्षु ॥ २ ॥ बेङ्कट भत्विरिंगः माहितः अभिपुतश्च भइमभिः, अवेशंकैश्च परिपूतः अतः ध्रुव निर्णिक्तशरीर. नीषु ॥ २ ॥ त॑ ते॒ पयं॒ यथा॒ा गोभिः॑ स्व॒ादुम॑फर्म श्रीणन्त॑ः । इन्द्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥ ३ ॥ तम्। तॆ। यव॑म् । यथा॑। गोभि॑ः। स्वा॒ादुम् अ॒कर्म॑ श्रु॒ण | इन्द्र॑ । सा॒ अ॒स्मिन् । सध॒मादें ॥३॥ वेङ्कट० तम् तुभ्यं यवान्नमिव गोविकारैः स्वादुम्" अ श्रीगन्तः | इन्त्र | स्वाम तेन तर्पयामश्चेति ॥ ३ ॥ ११. कं वहरतेति सूको. ५. कर्मभूको, ६. माचेत्यर्थः इन्द्र इत् सौमपर एक इन्द्र॑ः सु॒त॒पा वि॒श्वायु॑ः । अ॒न्तर्दे॒वान् मर्त्योश्च ॥ ४ ॥ इन्द्र॑ः । इत् । सोम॒ऽपाः। एक॑ः । इन्द्र॑ सु॒त॒ऽपाः । वि॒श्वना॑यु । अ॒न्त । दे॒वान्। मत्यो॑न् । च॒ ॥४॥ २.२. नास्ति को ३. निर्मित मूको. ४. स्वादं मुको.