पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ ५ अ ७, द १५. धमवतां मध्ये अत्यन्तं दरिद्रेभ्यो दाार निन्दिताश्वः प्रपथो परमज्या इवि नयो 'राजानो मघ' प्रयच्छन्ति समाई प्रायच्छम् हे मेध्यातिथे ! ॥ ३ ॥ इति पञ्चमाष्टके सप्तमाध्याये पञ्चदशो वर्ग || १५५० आ यदश्वा॒ान् वन॑न्वतः अ॒द्धाहं रथे॑ रु॒हम् । उ॒त वा॒मस्य॒ वसु॑नश्चिकेता॑ति॒ यो अस्ति॒ याः प॒शुः ॥ ३१ ॥ आ । यत् । अश्वा॑न् । वन॑न्व॒त । श्र॒द्धयः॑ । अ॒हम् । रथे॑ इ॒हम् | उ॒त । च॒मस्य॑ । चसु॑न । च॒केत॒ति॒ । यः । अस्ति । याव॑ । प॒शुः ॥ ३१ ॥ । घेङ्कट० यदि अहम् अश्वान भजनवत शत्रुभ्यो धनाहरणअद्वया रथे आ रहम् । आयोजयामि # सङ्क्राम जिगमिधुरित्यर्थ । तदनन्तरमेव चाम धनं लब्धं बुध्यते । यः भवति मनुष्यो द्रष्टा, धनवोसपा मां पश्यति । चदुदु भव याद्व । 'यदु' (निघ २,३ ) इति मनुष्यनामेति ॥ ३१॥ य ऋ॒ज्रा मह्यै मामहे स॒ह त्वचा ह॑र॒ण्यया॑ । ए॒प त्रिश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नम॑थः॥ ३२ ॥ य । ऋ॒ज्रा । मह्य॑म् । म॒म॒हे । स॒ह । त्य॒चा | हिर॒ण्यया॑ । ए॒ष । विश्वा॑नि । अ॒भि । अ॒स्तु॒ | सौभ॑गा | आ॒ऽस॒ङ्गस्यै | स्व॒नय. ॥ ३२ ॥ चेडू० य ऋजूनि धनानि मलम् प्रामच्छत् सह त्वचा हिरण्यया कट्यया युक्त । एषः शत्रूणाम् विश्वानि एव सौभगानि अभि भवतु आसङ्गस्य स्खनद्रथः भश्व । यथा स्वनो नाम कमिद्राजा ग्रेन प्रतानि धमाभ्यासको मेध्यातिथये मादादिति ॥ ३२ || अध॒ प्ठायो॑णि॒रति॑ दासद॒न्याना॑स॒नो अ॑ग्ने॑ द॒शभि॑ः स॒हस्रैः । अघोक्षणो दश॒ मह्यं रुच॑न्तो नळा इ॑व॒ सर॑सो निर॑तिष्ठन् ॥ ३३ ॥ अधि॑ । प्लायोगि । अति॑ । स॒त् | अन्यान् । आङ्ग । अ॒ग्ने । द॒शमि॑ः । स॒हस्रै । अर्ध । उ॒क्षणं । दश॑ । गह्म॑म् | रच॑न्त | न॒ळा ऽइ॑व | सरेस | नि । अतिष्ठन् ॥ ३३ ॥ । पेट इदानीम् योग आसङ्ग अन्यान राज्ञ अति भद्रात् अग्ने ! दशमि राइले गधा मेध्यातियमे प्रत्तै । सहस्राणि प्रायच्छदित्यर्थ १० । अप उक्षण दश महाम् श्वेतवर्णा सरराः नाइव नि. अतिष्ठन् मेध्यातिथये मया असं धर्म वहन्त महा दानप्रीतेनेन्द्रेण मझ प्रजा इति ॥ ३३ ॥ १-१. 'नो' 'नोरह वि. २०२. नास्ति मूको. ३. भइवा म्फो. मेाजपाल को. ५ मिगीपुि ६. "जानिमा ८. लाच अश्वाचा वि. १. मलानि मूहो. १०. प्रभात्रि मूको ४४. स्वधनमारदमां- ● वि; तदन'.