पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५१ ऋग्वेदे सभाध्ये [ं अ५, अ ७ व १७. चेङ्कट० एकः एव इन्द्रः सोमपाः इन्द्रः सुतपा सर्वस्यागिता देवान मनुष्यान् च अन्तः वर्तमानः ॥ ४ ॥ न ये शु॒क्रो न दुरा॑शीनं॑ तुना उ॑रु॒व्यच॑सम् | अ॒प॒स्पृ॒ण्व॒ते सु॒हाद॑म् ॥ ५॥ न । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृप्राः । उ॒रु॒ऽञ्यच॑सम् । अ॒प॒ऽस्पृ॒ण्व॒ते । स॒ऽहादे॑म् ॥ ५ ॥ ० नयम् अभिपुतमात्रः, न च दुराशीः अशोभनाशिः, न च तुप्राः य उदरात पीता निर्मच्छन्ति इति, उरुन्यासिम अस्पृशस्ति शोभनहृदयम् ॥ ५ ॥ 'इति पञ्चमाह सध्यमाध्यायें सप्तदशो वर्गः ॥ गोभि॒र्पदी॑म॒न्ये अ॒स्मन् मृ॒गं न वा मृ॒गय॑न्ते । अ॒भि॒त्सर॑न्ति धे॒नुभिः॑ ॥ ६ ॥ गोभि॑ः। यत्। ई॒म्। अ॒न्ये। अ॒स्मत् । मृ॒गम् । न । ब्राः । मृ॒गय॑न्ते । अ॒मि॒ऽत्सरे॑न्ति । धे॒नुऽभिः॑ः ॥६॥ वेङ्कट० गवाँ लाभाय यदि अस्मत्तः अन्ये एनम् मृगयन्ते मृगम् इव चाहाः ( तु. या ५,३ ), यदि वस्तुतिभिः एनम् अमित्सरन्ति । स तान् अपहायास्मान् एव अभिगच्छतु इति ॥ ६ ॥ त्रय॒ इन्द्र॑स्य॒ सोमा॑ः सु॒तास॑ः सन्तु दे॒वस्य॑ । स्वै क्षये॑ सु॒त॒पावः॑ ॥ ७ ॥ नय॑ः । इन्द्र॑स्य । सोमा॑ः । सु॒तासैः । स॒न्तु | दे॒वस्य॑ । स्वे । क्षये॑ । सु॒त॒ऽपान॑ः ॥ ७ ॥ घेट० त्रिषु सवनेगु त्रयः सोमाः सुताः भवन्तु देवस्य मदीये यज्ञे सुतं सोमं पिदसः ॥ ७ ॥ त्रयः॒ः कोशा॑सः श्रोतन्ति ति॒स्रश्च॒म्वः सुट॑र्णाः । समा॒ाने अधि॒ भर्म॑न् ॥ ८॥ त्रयः॑ । कोशा॑सः । श्चोत॒न्ति॒ । ति॒स्रः । च॒म्म॑ः । सु॒ज्यु॑र्णाः । स॒मा॒ने । अधि॑ । भामे॑न् ॥ ८ ॥ घेकूट होणकला माधवनीय पुतभूदिति नमः कोशाः श्नोतन्ति तिसः चम्वः मरुत्वतीयाख्याः सुपूर्णा: एकस्मिन् भरणे भरणं सवनं माध्यन्दिन मिति ॥ ८ ॥ शुचिरसि पुरुष्ठाः क्षीमध्य॒त आशर्तः । द॒मा मन्दिष्ठः शूर॑स्य ॥ ९ ॥ च॒चि॑ः । अ॒सि॒ । पु॒रू॒नि॒ऽस्थाः। क्षीरैः । म॒ध्य॒तः । आऽशर्तः। दूभा । मन्दिष्ठः । शूर॑स्य ॥ ९ ॥ घेट० पूतो भवसि बहुपु पात्रेषु निश्चितः शोरः मध्यतः मिश्रितः दना व अत्यन्तं मदमिता इन्द्रस्य इति इविःस्तुतिः ॥ ९ ॥ इ॒मे त॑ इन्द्र॒ सोमा॑स्व॒या अ॒स्मे सु॒ताः । शुक्रा आशिर याचन्ते ॥ १० ॥ इ॒मे । ते॒ । इ॒न्द्र॒ । सोमा॑ः। त॒नाः । अ॒स्मे इति॑ । सुतासैः । शु॒क्राः | आ॒ऽशिर॑म् | याच॒न्ते॒ ॥ १० ॥ उपमूहो. २०२ नाहित मुफो. ३. प्रातापधि वि ५. पात्रमा" भूको, प. बच्छन्तु गूको 'बन्तु सोमस्य भ.. ८. पिजन मूको. ४. अभिसरन्ति मूको.