पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२६ काण्डस्मिरणादेव सरन्यवरा वरदेदे सभाग्ये भवरवम्युदयात। भरद्वारोऽकामयत उभयग्रार्थवादाना इति वृद्वेभ्य ब्राह्मणाच शाखास्वन्पास्वपि द्विजा । सानेवर्षी विज्ञानम्ति थ ऋग्वेद व्यवस्थिता ॥ ३ ॥ आगम ॥ २२ [ अ५, अ५, १. सामना रथन्तराना निवेवास्यम्तमाकृति । ताज्यके शाटपायनके भिघना ऋषयो न तु ॥ २४ ॥ दसिरोऽकामयरोति । पश्यामो झेकरूपताम् ॥ २५ ॥ अध्वर्यूणां ग्राह्मणानि- 'कृणुष्व याज इत्यत्र ग्रामदेवस्यो गाज्यानुवाच्या भवतीत्युकम् ““दवस्परि प्रथमम्" इत्यप्रैतेन वै वरसप्रीभौरम्दन इत्युक्तम् । 'अय सो अग्नि ५ इति विश्वामिग्रस्थ सूत भवतीत्युक्तम् । ऋषेश देव एवा निर्मिता यद सामिधेन्स इत्युक्तम् | परभेदश्च एयसै क्ये रूपभेद सान्नामुख च विविध स्कृत 1 कथयन्त्यन वैदिका ॥ २६ ॥ भूयोभूपस्तपस्वा ऋपयो पूर्व पंजु वृक्षु य बेरुध्ये रूपस्वरकृते बुधा अर्थरूप्यमपि कारण ऋग् "विश्वो देवस्म नेतृः" भवेतन "विश्वे" बहुवचनाव पठारपध्वयंव * वेदानानाविधानिति । ततमधसभीप्सव ॥ २७ ॥ भतिजानते ॥ २८ ॥ निदर्शनम् । पम् ॥ २९ ॥ इति ॥ [१०१ ] 'असिष्ठो मैद्रावण ( सृष्टिकास ) ऋषि कुमार भातेयो या पर्जन्यो देवता निष्टुप् छन्द ति॒स्रो वाच॒ प्र व॑द॒ ज्योति॑रना॒ा या ए॒तद् दुहे म॑धुद॒ोघमूर्धः । स व॒त्सं॑ कृ॒ण्वन् गर्भ॒मोष॑धीना स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥ १ ॥ ति॒स्र । षाच॑ । प्र । इ॒द॒ । ज्योति॑ ऽअमा । या । ए॒तत् । दुद्दे | मधुऽधम् । ऊध॑ । स ॥ प॒त्सम् । कृण्वन् । गर्मम् | ओष॑धीनाम् । स॒य । जात | वृषभ । रोखोति॒ ॥ १ ॥ "स्तमा भद भ. २. मिनेहा यन्त वि. म. ३४,४,१ ४.ऋ. १०,४५,१ ५३,२२,१६ऋ५,५१,१ लाख ८८. मास्त्रि मूको.