पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८१०१ ]] सप्तम मण्डलम् ‘समि॑िद्धो अभिव(वि” इ )ति विश्ववारामुच्यते । तस्या पतिमा रिवीतिरपश्यत् 'सस्प॒त्यम्” इति भू॒ते विश्वावारा सतो वयम् । मन्यामहे पवि तस्या गौरिवीतिमिहागतम् ॥ १२ ॥ मध्येऽत्रीणामाङ्गिरसो धरुणो नाम कचन। सूर्फ प्रवे॒ध" इति प्रसङ्गद् दृष्टवानृषि ॥ १३ ॥ तेनाभिपज्यत् सूकेन धरुणोऽत्रिमूर्षि तथैव सत्राजिम अर्" इति सूकम्तत समानोदकसामान्याच्य पाच्छरावाश्व अभिनेन्द्रन सूतानि उह्यानि ● अन्येषामपि सूकमुत्तरम् ॥ १३ ॥ वर्तमाना मातृकुले राजत्यैरूपिनि सद् । वान् ददशमंन्त्रात् इति केसिवस्थिता ॥ १५ ॥ कारणान्येव दानामिवि वृद्धेम्प १ यजूंष्यूचन बहुभि काण्ड पुरा 1 श्रुतम् ॥ ११ ॥ ददर्श मण्डलान्तरसङ्क्रमे । कण्डमण्डले । पुनरागत || १३ १५,२० २. ५२८३ 4. बुक तथा वि , एक वा एम. ५. ५,१५,५ वि. १२.वयैव ऋम भन्स्य ऋ८,१५,१ १० औ वि. वि स रु, रन्तध्ये एम १५ दिंड वें. 34. यजु विक्रम र यजू म चैत्र, १८. कथा दि यो पट्टचैरित्थ मर्यन्ते सामगैरपिस स्मरम्मयध्वर्यन नै तय कि कारणं भवेत् ॥ १८ ॥ आगम ॥ १७ ॥ प्रजापविश्र सोम सृष्टीभित्रमै विश्वेदेवा स्वयम्भून सेर्पा फाण्डर्पयो मता ॥ १९ ॥ महर्षिभ। स्मयन्तेऽध्वर्युभिश्र पदन्त्यवान्तराभादी आझणानां कठा १८ शुभ । ऋपी व्यायानभूतानाम् भनेकानू यजुषामपि ॥ २३ ॥ चे ॥ १० ॥ ३५१५ ४. अमिषन्य विभ ७. "शा दिए ह ८. "दक ११ सामे जिम साग एम ३२.विम १४ वदेत् वें 10. नेमवि भी af