पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५१४ येङ्कट डा दिव ऋग्वेदे राभाष्ये अथ सप्तमोऽध्यायः । 'तिम्रो वाचो ऽधुनाऽध्यायं म्याचिख्यासति माघदः । ऋचा च वक्तव्यं प्रागनुकं प्रदर्शयन् ॥ १ ॥ मनुष्यत्वे सम्मकृत ऋषयः परिकीर्तिताः । आषेपवरणं सेषां तथा च ब्राह्मणं ऋणु ॥ २ ॥ न देवैर्न मनुष्यैराधेयं वृणीत ऋषिभिरेवर्षियं वृणीत { आपश्री २४, ५, २) इति । न मन्त्रदर्शात्पूर्वम् ऋषित्वं श्यापास इस्यवोधाम पचमे मण्डळे प्रत्यपद्यत | [ अ५, ७, १ सेवामृपीणी ज्ञातव्यं गोयमित्याह शौनकः | देवा देन्योऽप्सरोनधो गन्धर्वाश्च स्वयम्भुवः ॥ १४ ॥ वयम् ॥ ३ ॥ कार्यायुश्य जायते यदि देवादयोऽपि घ मानुषेषु फुलेष्वरोगथं शेयमिति स्थितिः ॥ ५ ॥ मरुताम दिलेश्वया । विपातुद्र योरिन्द्रस्य नोवाच शौनको गोग्रम् इति तत्र निदर्शनम् ॥ ६॥ इच्छसिन्द्रसमे पुन्नम् अभ्यधादङ्गिरा ऋषिः । अभूदिन्द्र: स्वमं तस्य तनमः सम्यमामकः ॥ ७ ॥ इच्छन्द्रिसमे पु वधार कुशिक: पुरा। ऐपीरथिबंझव गाधिनोऽस्य शाध्यमनयोगों विद्यमानमिति नामपियोस्तु विज्ञानं कार्ये सर्वत्र सुतोऽभवत् ॥ ८ ॥ ऋषिः शावरयो गौरिवीतिस्त्रीणां गण्डले भाजगाम परित्यज्य पासिष्ठ मण्डले स्थितिः | पण्डितैः ॥ ९ ॥ कथम् । व्यकम् ॥ १० ॥ १. २. भि. ३. राव राम्र ४. दिपाइनुपवि द्विा५. प्रोयाच ल प्रहलाबा. ● रीज दिम हम गायीन्द्रोस्य विभीन्द्रो म ६.