पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ं १०१, मँ १ ] सक्षम मण्डलम् २५२७ चेङ्कट आनेयः कुमारो नाम सूरुयोः, वसिष्ठ एव वा दृष्टिकामः | तिलः वाचः प्रबद विद्युम्भुखाः' । 'तस्येस वषट्कारा यत् रतनयति यद्वियोतति ततो यदवकूते यद्धातो वाति ( तु. माश११,५,६,९) यः सः भात्मीयम् वत्सम् इति ब्राह्मणम् | याः एतत् दुइसे मधुक्षारि मेघस्योधः । उदकम्' ओषधौनाम् गर्भम् कृष्पन्, अपि वाभिवंत्सः पर्जन्यस्य तमोषधीना" गर्भम् कृण्वन्, सद्यः जातः नृपभः शब्दायते ॥ १ ॥ यो वर्ध॑न॒ ओष॑धनां॒ यो अ॒पा॑ यो विश्व॑स्य॒ जग॑तो दे॒व ईशें । स त्रि॒धातु॑ शर॒णं शर्म॑ य॑सत् त्रि॒वतु॒ ज्योति॑ः स्वभि॒ष्टय स्मे ॥ २ ॥ 1 यः । वर्ध॑नः । ओष॑धीनाम् । यः । अ॒पाम् । यः । विश्व॑स्य । जग॑तः । दे॒वः । ईशे॑ । सः । त्रि॒ऽधातु॑ । श॒र॒णम् । शर्म॑ । य॑स॒त् । त्रिऽ । ज्योति॑ः । सु॒ऽअ॒भि॒ष्टि ॥ अ॒स्मे इति॑ ॥ २॥ वेङ्कट० यः ओषधीनाम् अपाम् च वर्धनः यः च देवः विश्वस्य जगतः ईटे, सः शिबन्धनं गृहूँ च सुखं च यच्छतु । 'त्रि च ज्योतिः' स्वभ्येषणम् अस्मभ्यं प्रयच्छतु । निवर्तनं भवत्यादित्याव ज्योतिष 'यसन्ता प्रातमी मध्यन्दिने शायरा (४२,३,५) त्रिप्रकार राप्यमानमिति ॥ २ ॥ स्त॒रीरु॑ त्व॒द् भव॑ति॒ सृत॑ उ॒ त्वद् यथाव॒शं त॒न्वै चक्र ए॒पः । पि॒तुः पय॒ः प्रति॑ गृभ्णाति मा॒ाता तेन॑ पि॒ता च॑र्धते॒ तेन॑ पु॒त्रः ॥ ३ ॥ I स्स॒रीः ॥ ऊ॒ इति॑ । व॒त् । भव॑ति । सुते॑ । ॐ इति॑ वा॒त् । य॒था॒ाऽव॒शम् । त॒न्व॑म् 1 अ॒ने॒। ए॒पः । पि॒तुः ॥ पय॑ः। प्रति॑ । मृ॒भ्वा॒ाति॒ । मा॒ता 1 तेन॑ पि॒ता । व॒र्ध॑ते॒ । तेन॑ । पु॒त्रः ॥ ३ ॥ चेङ्कट० तिवृसमसदम् एकम् भवति । सूते भन्यत् यथाकामम् आत्मीय शरीरम् उभयोः करोति एषः देवः पर्जन्यः । दिवि च पृथिय चारमीयमुद्रकं विस्तारयति रात्र थियो । जनयतीत्यर्थः । पितुः पयः प्रति गृह्णावि माता चुलोका पृथिवी उदकम् । तेन खदकेन पिता च वर्धते पुनः चायं लोकः | पितृप्रदानं हि देवाय उपजीशन्तोति ॥ ३ ॥ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रेधा स॒स्रुराप॑ः । त्रग॒ः कोशा॑स उप॒सेच॑नास॒ो मध्यः अचीवन्त्यूभितो विरुष्शम् ॥ ४ ॥ यह॑मि॒न् । विश्वा॑नि । भुपै॑नानि । त॒स्थुः । ति॒स्रः ॥ द्यावः॑ः । ने॒धा ॥ स॒क्षुः । आपः॑ः ॥ नय॑ः । कोशा॑सः । उ॒प॒ऽसेच॑नाः । मध्ये॑ः । इच॒त॒न्ति॒ । अ॒भित॑ः । वि॒ऽव॒न्दम् ॥ ४ ॥ मूको ३. मूहो. ८-८. ज्योधिपस्य कृते १६,२१,२ 1-1 [मावदमुनि. २. यद: प्रस्पूर्ण वि यशस्फू'. ५.८१ मूको ६. वदनम् मूको १२:४०; मा ८, ३६६ मा ११,५८, दिएर मो. ४. मारित वि. ९८९० 1. त्रिपु म दि।