पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८० ग्वेद राधाष्ये त्रिपदाच समानीता सूक्तमेकमतोऽभवत् । दुध्शु काल एकस्मिन् सर्वे च सह सङ्गताः ॥ १२ ॥ ततच्छादयानके चिस्पष्टं पपा इष्टमि सूक्त प्रतिपादितम् । तत्तत्रैवावधार्यताम् ॥ १३ ॥ ऋष्यादि भेद प्रायेण सूकभेदस्य कारणम् । कारणास्तरमप्यस्ति रयते यत् कचिताचित् ॥ १३ ॥ फर्मानुरोधादपि च सूक्ताना भेद ऋषिन्दोदेवेषु समानेष्वपि च तोरणान्या भण्डले बुधा । एफर्षिकाणि सूक्तानि म॒न्द्रयो सोम॒ धार॑या " ॥ १६ ॥ "सुरूपकुत्नुमूतये इति सूतेषु देवतेन्द्र ऋषिोभिद्यते केन इष्यते । वचित् ॥ १५ ॥ छन्दश्च चण्णा गायत्री सप्तमेऽनुष्टुवागवा | 'गाय॑न्त त्या गाय॒नर्ण' काम उत्तेन भिद्यताम् ॥ १८ ॥ नोपपादयितु शक्य मनुष्यैरय कारणम् । 'अथापि वासनां काँचित् कथ्यमानामिमा शृणु ॥ १९ ॥ पदयो यद्यपी व विह्वयन्त इमे धातू सर्वांनपहाय खम् अस्माक भव सप्तसु । हेतुना ॥ १७ ॥ शुरूपत्नु सूक्तेन' अश् आगन्तुनिष्ठति । आगते सति कर्तव्यम् 'आलते ताइ)ति च भाषते ॥ २० ॥ 'युद्धन्ति मनू इत्यस्मिन् यथा ले सहकारिभि । पनि कार भायाति तरसवें कथित विदु ॥ २१ ॥ इन्द्रमिंद्र ग्रामिनी वृहत् इति सूक्तेन भाषते | अनेकाळातृसद्भावम् इन्द्रमाहात्म्यमेव च ॥ २२ ॥

  • {,15,1

१ "मेतमोभवर दि श्र लम २. तु जैग ३,१६८-१ ५४. नियन्ते दि मानमिन प ९. सूचेषु छ १० राजु वि . १४. लम् विभ [ ५ अ६. जना | केवल १४ ॥ २३ ॥ ५ अर्थानु न. ४९. ८८ तथापि कारण किचिव कथ्य- ११. ऋऋ १,५१ १२ ऋ १,६,१.