पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये ८०, म १ ] सप्तम मण्डलम् 'ए सान॒सिम्" इस स्तुतादिन्दात् सहीच्छति । धनमात्माभिलषित सजिहीपंधि च स्तुतिम् ॥ २४ ॥ [स्तुतमिन्द्र जिगमिथुम् ऋषिस्त्यस्तुमशक्नुवन् । 'इदेही ( "हि ४ इ.) ति पुन स्तोति पाचते च धन पुन ॥ २५ ॥ उसमर्थमिम सर्व ससमेनानुभापते । कानुष्टुमेन सूकेन 'गायन्ति त्वे ( [षा " ६ ) स्पृषि पुनः ॥ २६ ॥ कवित्वस्यानुरोधाय समेवार्थ पुन प्रकारमाश्रित्य पश्यन्ति च भवतीति अन्य भेदस्तत्रापि सूकाना विनिश्चय । 'नोसत्याभ्यां॑ ब॒हिरिय सूक्तान्याहुनिंदर्शनम् ॥ २८ ॥ स्तौय धिनावृघिस्तेषु सद्गृह कक्षीवान् दैर्घतमस कविरव तथा दनकालस्य सध भेदो ब्राह्मणेषु महावाक्यानुसारेण" सैपा कार्यों भिन्नेषु सूत्रेषु कचित् । महर्षय ॥ २७ ॥ पश्यन्ति शास्तानुद्दिश्य कामानवि ये ये सूक्तेषु ड्यन्ते से च भेदस्य विगृह च ॥ सम्प्रदर्शयन् ॥ २९ ॥ महपैय | हेतव ॥ ३० ॥ भेदश्रेयां विभेदक | मन्त्रेभ्वपि च दृश्यते ॥ ३१ ॥ सूक्ष्मेक्षिका अभै शुद्धमर्थमभी सुभि ॥ ३२ ॥ इति ॥ [ ८१ ] सबसिष्ठो मैन्नायरणिर्तॄपि । उपा देवता भगाधछन्न (विषमा पद्दय, समा सोनृहत्य )" प्रयु॑ अश्या॑य॒त्युच्छन्तो॑ दु॒हि॒िता दि॒वः । अप॒ो महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सुनरीं ॥ १ ॥ प्रति॑ । रु॒ इति॑ । अ॒द॒र्श । आ॒ऽय॒ती उ॒च्छन् । दुवि॒ता । दि॒िव । अपो॒ इति॑ । महि॑ । व्य॒य॒ति॒ । चक्ष॑से । तम॑ | ज्योति॑ । कृ॒णोति॒ । सुनरीं ॥ १ ॥ । Avst ४१३१ ५१,० ८. सोपवि 31 वसनुरोधन बैंकम 1. ,4,1 २२. भोप्सनम ३ सय ७१. ११६१ पि तस्यादि। विद्यानुभए सोधिन वृद्धि सम ९ दैवत बि स एम १२. मारित वि में सम १३-१२ माहित भूको 1. कामानिक का