पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८१ ] वेङ्कट सप्तर्भ मण्डलम्, अय षष्ठोऽध्यायः । 'प्रत्यु व्यदर्श्यायती (ति' इति च्या चिख्यासति माधवः । कारण सूतभेदस्य मुखतः सम्मदर्शयन् ॥ १ ॥ ऋषिच्छन्दोवताऽर्था. सूकमेदस्य हेतवः | मन्यन्ते बचा केचिद् अर्थमेव विभेदकम् ॥ २॥ नवमे मण्डले भेदः सुक्तानामृधिभिः 'स्वादिष्टया मर्दिष्प्रया" चरवायहुर्निदर्शनम् ॥ ३ ॥ कृतः । गायत्राण्येव चत्वारि सोम एव च देवत।। चरवार ऋषयोमन् ॥ ४ ॥ मधुच्छन्दःप्रभृतयः छन्दोदेवतयोः साम्ये सम्ति सूकानि मण्डले ऋपिभेदेन भिन्नानि पावमानाभिशदिदते ॥ ५॥ ‘इन्द्रं॒ विश्वा॑ अवधन्" छन्दोभेवुन भिद्यते । देवताभेदमिनानि 'वायवा यहि दर्शत * ॥ ६ ॥ लात्मध्टेषु सूतेषु कचित् संयोजयन्ति च । मन्त्रानिह महर्षयः ॥ ७ ॥ दृष्टानन्येन ऋषिणा भागिरसेन धोरण दृष्टामेकामिमामृचम् | 'अ॒स्मे 'प्र य॑न्धि", मघवन्" विश्वामित्रस्तयाकरोत् ॥ ८ ॥ बन्दर्य तृचे मण्डलस्य "लामद्ये बदन्ति दिए । ‘आ नौ मित्राबहणे (*णा*इ)ति "सूक्तान्ये च न्यवेदयत् ॥ ९ ॥ राथ सम्प्रीति कारणं विदुः । मन्नान् पश्यन्ति सहताः ॥ १० ॥ सहासनकृत सात्ममन्यसमाश्ते" बद्दषः सन्ति ननु द्वष्टारो द्वैपदस्य ये बन्धुः सुरम्धुरिस्येचे सायं ते भ्रातरोऽमदन् ॥ ११ ॥ म २. करण विद ४. ऋ९,१५ "देव' विम २४७६ २. ऋषिदोश्नार्थः वि; मछिन्दोवतार्थः स ०१.१. ८-८. मध्य वि 1191 नेदयन् हिम श्वेशयत् १६.मारी दि. ६. १,११२. .९३,३६,१० १०वि भल, भायै च लभ १३-१३ आमदद विभस सम. १२.३,११,१६. वॅकम, १४. नव एम. ) वि. म एभ. ३५ मा दिएभ.