पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४७८ ऋग्धदे सभाध्ये [ अ५, अ५ व २७, घेङ्कट० सा एश नश्वरम् आयुः दधाना विरोहितं कृत्वा तमः ज्योतिषा उषाः प्रबुद्धा भवति । अमे च सर्वेषां देवानाम् युतिः एति सहणीभूतयाना' ( इ. या ५, १५ ) 1 प्रज्ञापयति च सूर्यम् यज्ञम् अभिम् ॥ २॥ अश्वा॑ति॒र्गोम॑तीन॑ उ॒पासो॑ वी॒रव॑ती॒ सद॑म॒च्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वत॒ प्रपी॒ता यू॒र्य॑ पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ३ ॥ अस्स॑ऽवतीः । गोऽम॑ती. । नः॒ः । उ॒षस॑ः । वी॒रऽव॑तः । सद॑म् | उच्च॒न्तु | भ॒द्राः | घृ॒तम् । दुहा॑नाः ॥ वि॒श्वत॑ः । प्रऽपी॒ताः । यु॒यम् । पि॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ | नः॒ः ॥ ३ ॥ 1 वेङ्कट० पूर्व व्याख्याता ( ना ७,४१,७ ) ॥ ३ ॥ इति पक्षमाटके पञ्चमाध्याये सप्तर्विशो वर्गः ॥ व्याख्यत् पचममध्याये पञ्चमस्याष्टकस्य सः । लोहितस्य कुले जातो माधवः सुन्दरीसुतः ॥ इति श्रीवेङ्कटमाघवाचार्यविरचिते ऋक्संहिताव्याख्याने पञ्चमाष्टकै पञ्चमोऽध्यायः ॥ इति ऋग्वेदे सभाष्ये पञ्चमाष्टके पञ्चमोऽध्यायः ॥ 1. भीको २-३ मास्तिो,